Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासूत्रे
" पुत्रकय नियायेणं चोइज्जमाणी २ जेणेव पंच पंडवा तेणेव उवागच्छ, उवागच्छित्ता ते पंच पंडवे तेणं दसद्धवण्णेणं कुसुमदामेणं आवेढियपरिवेढियं करे, करिता, एवं वयासी - एए णं मए पंच पंडवा वरिया । " इति सूत्रपाठ प्रामाण्याद् विवाहसमये पूर्वकृत निदानाधीनतया सम्यवत्वराहित्यं द्रौपद्या आसीत् अतस्तस्यास्तदानीं श्राविकात्वं न सिध्यति युगपत् पञ्चानां पतीनां वरणेन तस्याः पूर्वसंस्कारोदयवशाद् विपुल सुखभोगलालसाऽपि स्वाभाविकी, अतः सा कौमारे वयसि श्राविका नासीदिति युक्तिसिद्धस्यार्थस्यापलापः केन शक्यते कर्तुम् ।
द्रौपदी कस्य पूजनं कृतवतीति जिज्ञासायां निर्णीयते
" पुव्यकयनिव्वाणेणं चोइज्जमाणी २ जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छित्ता ते पंच पंडवे तेणं दसवण्णेणं कुसुमदामेणं आवेदिय परिवेढियं करेइ । करिता एवं वयासी- एएणं मए पंच पंडवा वरिया " इस प्रकार के इस प्रमाणिक सूत्र पाठ से यह स्पष्टरीति से विदित हो जाता है कि विवाह के समय पूर्वकृत निदान के अधीन होने से द्रौपदी सम्यक्त्व रहित थी इसी लिये उस समय उस में श्राविकापना भी सिद्ध नहीं होता है । तथा एक ही साथ पांच पांडवों को पतिरूप से वरण करने से उसके पूर्व संस्कार के उदय से विपुल सुख भोगने की लालसा भी स्वभाविकी ज्ञोत होती है इसलिये वह कुमार अवस्था में श्राविका नहीं थी इस युक्ति सिद्ध अर्थ का अपलाप कौन कर सकता है !
द्रौपदी ने किस की पूजा की इस प्रकार की जिज्ञासा होने पर
" पुव्वकयनियाणेणं चोइज्जमाणी २ जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छित्ता, ते पंच पंडवे तेणं दसवण्णेणं कुसुमदामेणं आवेढियपरिवेढियं करेइ | करिता एवं वयासी- एएणं मए पंच पंडवा वरिया "
આ જાતના આ પ્રામાણિક સૂત્રપાઠથી આ સ્પષ્ટ રૂપમાં માલુમ થઈ જાય છે કે લગ્નના વખતે પૂષ્કૃત નિદાનને સ્વાધીન હેાવાને કારણે દ્રૌપદી સમ્યકત્વ રહિત હતી. એટલા માટે તે સમયે તેમાં શ્રાવિકાપણું સિદ્ધ થઈ શકે તેમ નથી તેમજ એકી સાથે પાંચે પાંડવાને પિતરૂપમાં વરણ કરવાથી તેના પૂર્વ સંસ્કારોના ઉદ્દયથી વિપુલ સુખ ભોગવવાની ઇચ્છા પણ સ્વાભાવિકી માલુમ થાય છે. એથી તે કુમાર અવસ્થામાં શ્રાવિકા હતી નહિ, આ યુક્તિ અર્થના પરિદ્વાર કાણ કરી શકે તેમ છે.
દ્રૌપદીએ કોની પૂજા કરી ?
આ જાતની જીજ્ઞાસાને સામે રાખીને ટીકા
For Private and Personal Use Only