Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरुपणम्
४३१
चातुर्घण्टमश्वरथं ' दुरूह ' दूरोहति = आरोहति । ततस्तदनन्तरं धृष्टद्युम्नः कुमारो द्रौपद्याः कन्यायाः ' सारत्थं ' सारथ्यं - सारथिकर्म करोति, ततः खलु सा द्रौपदी राजवरकन्या काम्पिल्यपुरस्य नगरस्य मध्यमध्येन यत्रैव स्वयम्वरमण्डपस्तत्रैवोपागच्छति, उपागत्य रथं स्थापयति रथात् प्रत्यवरोहति प्रत्यवस्ह्य क्रीडिकया लेखिकया च सार्धं स्वयंवरमण्डपम् अनुप्रविशति, अनुप्रविश्य करतलपरिगृहीत दशनखं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा तेषां वासुदेवप्रमुखाणां बहूणं राजवरसह
अश्वरथ में सवार हो गई। (तएणं से धट्ठज्झुण्णे कुमारे दोवईए कनाए सारत्थं करेइ, तरणं सा दोवइ रायवरकण्णा कंपिल्लपुरं नयरं मज्झंमज्झेणं जेणेव संयंवरमंडवे तेणेव उवागच्छइ ) उस के सवार होते ही धृष्टद्युम्न कुमार ने उस द्रौपदी कन्या का सारथ्य किया - उसके रथ पर सारथि का काम किया- द्रौपदी के रथ को हांका । इस तरह धृष्ट घुम्न के द्वारा हांके गये रथ पर बैठी हुई वह राजवर कन्यो द्रौपदी कांपिल्य पुर नगर के बीच से होकर जहां स्वयंवर - मंडप था उस ओर चल दी। (उवागच्छित्ता रहं ठवेइ रहोओ पच्चोरुहइ, पच्चोरुहित्ता किड्डावियाए लेहियाए सद्धि सयंवरमंडवं अणुपविसद, अणुपविसित्ता करयल तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेइ) वहां पहुंचकर उसने रथ को खड़ा करवा दिया - रथके खड़े होते ही वह उससे नीचे उतरी, नीचे उतर कर वह उस लेखिका क्रीडन धात्री के साथ स्वयंवर मंडप में प्रविष्ट हुई। प्रविष्ट होकर के उसने अपने दोनों हाथों को जोड कर उन वासुदेव प्रमुख हजारों राजाओं को प्रमाण
( तरणं से धट्टज्जुण्णे कुमारे दोवईए कन्नाए सारत्थं करेइ, तपणं सा दोवइ रायवर कण्णा कंपिल्लपुरं नगरं मज्झ मज्झेर्ण जेणेव सयंवर मंडवे तेणेत्र उपगच्छइ ) જ્યારે તે સવાર થઈ ગઈ ત્યારે કુમાર ધૃષ્ટદ્યુમ્ને તે દ્રૌપદી રાજવર કન્યાના રથ ઉપર બેસીને સારથીનું કામ સંભાળ્યું. આ પ્રમાણે ધૃષ્ટ સ્ન વડે હાંકવામાં આવેલા તે રથ ઉપર સવાર થઈને તે રાજવર કન્યા દ્રૌપદી કાંપિધ્ધપુર નગરની વચ્ચે થઈને જ્યાં સ્વયંવર મંડપ હતા ત્યાં રવાના થઈ.
( उत्रागच्छित्ता रहं ठवेड़ रहाओ पच्चोरुहह, पच्चोरुहित्ता किड्डावियाए लेडियार सद्धि सयंवरमंडवं अणुपविसर, अणुवविसित्ता करयल तेसिं वासुदेव पामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेइ )
ત્યાં પહોંચીને તેણે રથને થેાલાવડાળ્યે, જયારે રથ થાભ્યા ત્યારે તે રથ ઉપરથી નીચે ઉતરી, નીચે ઉતરીને તે લેખિકા ક્રીડન ધાત્રીની સાથે સ્વયંવર મંડપમાં પ્રવિષ્ટ થઇ, પ્રવિષ્ટ થઈને તેણે વાસુદેવ પ્રમુખ દ્વારા રાજાઓને પેાતાના અને હાથ જોડીને નમસ્કાર કર્યાં.
For Private and Personal Use Only