Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
ज्ञाताधर्मकथासूत्रे
हितं नोत्पादयति, प्रत्युत बोधि नरामरशिव सुखरूपं हितं च सम्यग् जनयतीति, तदेतत् साक्षात् प्रवचनविरुद्धमिति ।
किं च आचाराङ्गसूत्रे पृथिवीकायसमारम्भस्य फलमुक्त्वा भगवता पुनरभिहितम् -' एस खलु गंथे, एस खलु मोहे एस खलु मारे, एस खलु णिरये, इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसंभारंभेणं पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ । ' ( आ० १ अ० २ उ० )
छाया - एष खलु ग्रन्थः, एष खलु मोहः, एष खलु मारः, एष खलु नरकः इत्यर्थं गृद्धो लोकः, यदिमं विरूपरूपैः शस्त्रैः पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं षट्काय का समारंभ होता है परन्तु यह समारंभ स्वाभ्युदय एवं मुक्ति प्राप्ति के निमित्त ही किया जाता है-अतः यह कर्त्ता जीवों को न अहित काही उत्पादक होता है और न बोधि के लाभ से वंचित रखता है प्रत्युत यह उन्हें बोधि एवं नर अमर और मोक्ष के सुख स्वरूप हित का प्रदान करने वाला ही होता है " सो इस प्रकार का उनका यह कथन साक्षात् शास्त्र से विरुद्ध ही है-यह बात आचारांग सूत्र से भली भांति पुष्ट होती है उसमें पूर्वोक्तरीति से पृथिवीकाय के समारंभ का फल कहकर फिर यह कहा गया है- एस खलु गंधे, एस खलु मोहे, एस खलु मारे, एस खलु नरये, एच्चत्थं गड्डिए लोए, जमिणं विरूवरूवेहिं सत्थे हिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभमाणे अण्णे अणेगरुवे पाणे विहिंसह " ( आ- १ अ २ उ ) यह पृथिवीकाय का समारंभरूप शस्त्र निश्चय से जीवों को अष्टप्रकार के ज्ञानावरणीय आदि कर्मों का बन्ध
"
કે-આપણે થાડા વખત માટે આમ પણુ માની લઈએ કે આ પ્રતિમા પૂજ નમાં ષટ્કાયના સમારંભ થાય છે-પણ આ સમારંભ સ્વાભ્યુદય અને મુકિતની પ્રાપ્તિ માટે જ કરવામાં આવે છે. એટલા માટે આ કર્તા જીવેાના માટે અહિતનેા ઉત્પાદક પણ હાતા નથી અને મેધિના લાભથી પણ તેએ ને વરંચિત રાખતે નથી. આ તે તેમને એધિ અને નર અમર અને મેાક્ષના સુખ સ્વરૂપ હિતને આપનાર જ હેાય છે. પણ તેમનું આ કથન પ્રત્યક્ષ રૂપમાં શાસ્ત્રથી વિરૂદ્ધ જ છે. આ વાત આચારાંગ સૂત્રથી સારી પેઠે પુષ્ટ થઈ જાય છે. તેમાં પૂર્વોક્ત રીતથી પૃથ્વિકાયના સમારંભનું ફળ મતાવીને આ પ્રમાણે કહ્યું છે—
" एस खलु गंधे, एस खलु मोहे, एस खलु मारे एस खलु नरये, एच्चत्थं गडूंढिए लोए जमिणं विरूवरूवेहि सत्येहि पुढविकम्म समारभेणं पुढविसत्थ समारभमाणे अण्णे अणेगरूवे पाणे विहिंसइ " ( आ. १ अ. २ उ. )
આ પૃથ્વિકાયનું સમારંભ રૂપ શત્રુ ચાક્કસ જીવેના માટે આઠ પ્રકારના
For Private and Personal Use Only