Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्म कथाङ्गले "जह मम ण पियं दुक्खं जाणियं एमेव सजीवाणं ।
न हणइ न हणावेइ य, सममणइ तेण सो समणो । इति" छाया-यथा मम न प्रियं दुःखं, ज्ञात्वा एवमेव सर्वजीवानाम् ।
न हन्ति न घातयन्ति च समम् अणति तेन स समणः ।।
च शब्दात् घ्नतश्चान्यान्न समणुजानीत इत्यनेन प्रकारेण 'सममणति' त्ति सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ श्रमण इति गाथार्थः ।
'एस धम्मे मुद्धे' इत्यनेन आईत धर्मस्य हिंसादि दोषाभावाद्भगवता शुद्धस्वमुक्तम् । शुद्धधर्मबोधकत्वाच्च द्वादशाझ्याः प्रवचनत्वमागमत्वं सर्वोत्कृष्टत्वं च सिध्यति । प्रवचनस्य स्वरूपं माहात्म्यं चाऽऽगमेषु भगवताऽभिहितम् ।
अनुयोगद्वार मेंजह मम ण पियं दुःखं जाणियं एमेव सव्यजीवाणं ।
न हणइ न हणावेइ य सममणइ तेण सो समणो ॥ इति । जिस प्रकार दुःख मुझे इष्ट नहीं है, उसी तरह वह दुःख किसी भी संसारी जीवों को इष्ट नहीं है ऐसा समझ कर जो जीवों की विराधना स्वयं नहीं करता और न दूसरों से करवाता है तथा समस्त जीवों में तुल्यता की भावना रखता है वही श्रमण है। श्रमण होने में ये पूर्वोक्त बाते हेतु-कारण हैं। ___" एस धम्मे सुद्धे " इस सूत्रांश से श्री सुधर्मास्वामी ने तीर्थकर कथिन धर्म में हिंसादिक दोषों के अभाव से शुद्धता का कथन किया है । इप्त शुद्ध धर्म का बोधक-घोध करानेवाली होने से ही द्वादशांगी में प्रवचनता, आगमता एवं सर्वोत्कृष्टता सिद्ध होती है । भगवान ने मनुयोगदा२मां-जह मम ण पिय' दुःखं जाणिय एमेव सव्वजीवाणं ।
न हणइ न हणावेइ य सममणइ तेण सो समणे ॥ इति । જેમ મને દુઃખ ગમતું નથી તેમજ તે દુખ સંસારના કેઈ પણ જીવને ગમે જ નહિ. આમ સમજીને જેઓ જીવેની વિરાધના પિતે કરતા નથી અને બીજાઓથી કરાવતા નથી તેમજ બધા છમાં તુલ્યતા (સમાનતા) ની દષ્ટિ રાખે છે તેઓ જ “શ્રમણ છે. આ ઉપરની વાત શ્રમણ થવા માટેનું કારણ છે.
__“ एस धम्मे सुद्धे " या सूत्रांशथी श्री सुधा स्वामी तीय ४२ अथित ધર્મમાં હિંસા વગેરે દેશના અભાવથી શુદ્ધતાનું કથન કર્યું છે. આ શુદ્ધ ધર્મને બેધક બેધ કરાવનારી હેવાથી જ દ્વાદશાંગીમાં પ્રવચનતા આગમતા અને સર્વેલૂણતા સિદ્ધ થાય છે. ભગવાને આગમાં પ્રવચનનું સ્વરૂપ અને તેને પ્રભાવિત્ર
For Private and Personal Use Only