SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माताधर्म कथाङ्गले "जह मम ण पियं दुक्खं जाणियं एमेव सजीवाणं । न हणइ न हणावेइ य, सममणइ तेण सो समणो । इति" छाया-यथा मम न प्रियं दुःखं, ज्ञात्वा एवमेव सर्वजीवानाम् । न हन्ति न घातयन्ति च समम् अणति तेन स समणः ।। च शब्दात् घ्नतश्चान्यान्न समणुजानीत इत्यनेन प्रकारेण 'सममणति' त्ति सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ श्रमण इति गाथार्थः । 'एस धम्मे मुद्धे' इत्यनेन आईत धर्मस्य हिंसादि दोषाभावाद्भगवता शुद्धस्वमुक्तम् । शुद्धधर्मबोधकत्वाच्च द्वादशाझ्याः प्रवचनत्वमागमत्वं सर्वोत्कृष्टत्वं च सिध्यति । प्रवचनस्य स्वरूपं माहात्म्यं चाऽऽगमेषु भगवताऽभिहितम् । अनुयोगद्वार मेंजह मम ण पियं दुःखं जाणियं एमेव सव्यजीवाणं । न हणइ न हणावेइ य सममणइ तेण सो समणो ॥ इति । जिस प्रकार दुःख मुझे इष्ट नहीं है, उसी तरह वह दुःख किसी भी संसारी जीवों को इष्ट नहीं है ऐसा समझ कर जो जीवों की विराधना स्वयं नहीं करता और न दूसरों से करवाता है तथा समस्त जीवों में तुल्यता की भावना रखता है वही श्रमण है। श्रमण होने में ये पूर्वोक्त बाते हेतु-कारण हैं। ___" एस धम्मे सुद्धे " इस सूत्रांश से श्री सुधर्मास्वामी ने तीर्थकर कथिन धर्म में हिंसादिक दोषों के अभाव से शुद्धता का कथन किया है । इप्त शुद्ध धर्म का बोधक-घोध करानेवाली होने से ही द्वादशांगी में प्रवचनता, आगमता एवं सर्वोत्कृष्टता सिद्ध होती है । भगवान ने मनुयोगदा२मां-जह मम ण पिय' दुःखं जाणिय एमेव सव्वजीवाणं । न हणइ न हणावेइ य सममणइ तेण सो समणे ॥ इति । જેમ મને દુઃખ ગમતું નથી તેમજ તે દુખ સંસારના કેઈ પણ જીવને ગમે જ નહિ. આમ સમજીને જેઓ જીવેની વિરાધના પિતે કરતા નથી અને બીજાઓથી કરાવતા નથી તેમજ બધા છમાં તુલ્યતા (સમાનતા) ની દષ્ટિ રાખે છે તેઓ જ “શ્રમણ છે. આ ઉપરની વાત શ્રમણ થવા માટેનું કારણ છે. __“ एस धम्मे सुद्धे " या सूत्रांशथी श्री सुधा स्वामी तीय ४२ अथित ધર્મમાં હિંસા વગેરે દેશના અભાવથી શુદ્ધતાનું કથન કર્યું છે. આ શુદ્ધ ધર્મને બેધક બેધ કરાવનારી હેવાથી જ દ્વાદશાંગીમાં પ્રવચનતા આગમતા અને સર્વેલૂણતા સિદ્ધ થાય છે. ભગવાને આગમાં પ્રવચનનું સ્વરૂપ અને તેને પ્રભાવિત્ર For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy