SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनारधर्मामृतवर्षिणी डोका अ० १६ द्रौपदीच च यथा भगवतीसुत्रे - " पवयणं भंते ! पवयणं, पात्रयणी पवयणं ? । “ गोयमा ! अरहा ताव णियमा पावयणी । पवयणं पुण दुवालसँगे गणिपिडगे । तं जहा - आयारो० जाव दिि वाओ । इति, ( श० २० उ०८ ) भंते! हे भदन्त ! " पवयणं " प्रवचनं किं प्रवचनं, उत - " पावयणी " प्रवचनी प्रवचनम् ? | " गोयमा ! " हे गौतम ! ' अरहा ' अन् ' ताव ' तावत् नियमात्प्रवचनी । प्रवचनं पुनः ' दुवालसंगे ' द्वादशाङ्गी " गणिपिडगे " गणिपिटकम् । तद् यथा - " आयारो जात्र दिट्टिवाओ " आचाराङ्गादि यावत् दृष्टिवादः । इति, पुनस्तत्रैव " से नृणं भंते । तमेव सच्चं नीसकं जं जिणेहिं पवेड़यं १ । प्रवचन का स्वरूप और उसका प्रभाव - माहत्म्य आगमों में कहा है । जैसे भगवती सूत्र में " पवयणं भंते ! पवयणं, पावयणी पवयणं ? गोयमा ! अरहा तावणियमा पावयणी । पवयणं पुण दुवालसँगे गणिपिडगे । तं जहो - आयारे जाव दिट्टिवाओ । इति ( श० २० उ०८ ) भावार्थ- गौतमस्वामी पूछते हैं हे भगवन् ! प्रवचन प्रवचन है-या प्रवचनी प्रवचन है ? इस अंश का समाधान करते हुए भगवान् कहते हैं - हे गौतम! गणिपिटक जो आचारांग से लेकर दृष्टिवाद तक द्वादशांग आगम है वह समस्त प्रवचन है। इस प्रवचन को अर्थतः प्रकट करनेवाले श्री तीर्थकर प्रभु प्रवचनी हैं। उसी भगवती सूत्र में और भी यह कहा है कि- " से नृणं भंते ! तमेव सच्चं निसंकं जं जिणेहिं पवेइयं ! हंता गोयमा ! तमेव सच्चं से नूणं भंते । एवं मणे For Private and Personal Use Only १९ भाहात्भ्य उद्यो छे. नेम भगवती सूत्रमां " पवयण भंते! पवयण पावयणी पवयण' ? गोयमा ! अरहा ताव णियमा पावयणी ! पवयण ं पुण दुवासंगे गणि पिडगे ! तं जहा - आयारो जाव दिट्टिवाओ । इति ( श. २० उ. ८ ) ભાવા—ગૌતમ સ્વામી પૂછે છે કે હું ભગવન્ ! પ્રવચન પ્રવચન છે કે પ્રવચની પ્રવચન છે ? આ શંકાનું સમાધાન કરતાં ભગવાન કહે છે કે હુ ગૌતમ ! ગણિપિટક -કે જે આચારાંગથી માંડીને દૃષ્ટિવાદ સુધી દ્વાદશાંગ આગળ છે તે સમસ્ત પ્રવચન છે. અત: આ પ્રવચનને પ્રકટ કરનારા શ્રી તીર્થંકર પ્રભુ પ્રવચની છે. તે ભગવતી સૂત્રમાં જ આ પ્રમાણે કહેવામાં આવ્યું છે કે( से नूणं भंते तमेव सच्चं नीसक' ज' जिणेहिं पवेइय ! हंता गोयमा ! तमेवं सच्च से नूणं भंते! एवं मणे धारेमाणे एवं पकरेमाणे आणाए आराहप
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy