SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२० ज्ञाताधर्मकथासूत्रे हंता गोयमा ! तमेव सच्चं । से नूणं भंते ! एवं मणे धारेमाणे एवं पकरेमाणे आणा आहए भवइ ? । हंता गोयमा ! तं चैव " त्ति । छाया - अथ नूनं भदन्त ! तदेव सत्यं निश्शङ्कं यज्जिनैः प्रवेदितम् ? | हन्त गौतम ! तदेव सत्यम् । अथ नूनं भदन्त १ एवं मनसि धारयन् एवं प्रकुर्वन् आज्ञाया आराधको भवति । हन्त गौतम । तदेव " इति । आवश्य सूत्रेऽपि - " इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुन नेयाज्यं संसुद्धं सलगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जानमग्गं निव्वाणमग्गं अवितहमसंदिद्धं । इत्थं ठिया जीवा सिज्झति बुज्झति मुच्चेति परिणिव्वाएंति सव्वदुःखाणमंत करंति । धारेमाणे एवं पकरेमाणे आणाए आरोहए भवइ ! हंता गोयमा ! तं चेव इति " इस सूत्र का भावार्थ यह है कि प्रत्येक मुमुक्षु ( मोक्षाभिलाषी ) जन को अपने हृदय में इस बात का पूर्णदृढ विश्वास रखना चाहिये कि जो जिनेन्द्र देव ने प्रतिपादित किया है वही वास्तविक तत्व है उसमें किसी भी प्रकार की शंका के लिये स्थान नहीं है इस प्रकार के द्दढ विश्वास से उसे अपने मन में धारण करनेवाला और उसके अनुसार ही अपनी प्रवृत्ति करनेवाला मोक्षाभिलाषीजन तीर्थंकरप्रभुकी आज्ञाका आराधक होता है आवश्यक सूत्र में भी यही बात कही गई है। " इणमेव निरथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुन्नं नेयाउयं संसुद्धं सलगत्तणं सिद्धिमग्गं मुत्तिमग्गं णिज्जाणमगं निव्वाणमग्गं अवितहमसंदिद्धं । इत्थं ठिया जीवा सिज्यंति बुज्झति मुच्चेति परिणि बाएंति सव्वदुःखाणमंतं करंति । भवइ ! हंता गोयमा ! त चेव इति ) मा सूत्र भावार्थ या प्रमाणे हे દરેક મેક્ષ ઇચ્છનારી વ્યક્તિને પેાતાના હૃદયમાં સપૂર્ણ પણે આ વાતની ખાતરી થવી જોઈએ કે જે જીનેન્દ્ર દેવે પ્રતિપાદિત કર્યું છે તે જ વાસ્તવિક તત્વ છે તેમાં લગીરે શકા નથી. આ જાતના દેઢ વિશ્વાસથી તેને પેાતાના મનમાં કરનાર અને તે મુજબ જ આચરણ કરનારી મેાક્ષને ઈચ્છનારી વ્યક્તિ પ્રભુની આજ્ઞાની આરાધક હોય છે. આવશ્યક સૂત્રમાં પણ એ જ વાત કહેવામાં આવી छे- ( इणमेव निग्गंथ पावयण सच्चं अणुत्तरं केवलियं पडिपुन नेयाज्यं संसुद्ध सलगत्तणं सिद्धिमग्ग' मुत्तिमगं णिज्जाणमग्गं निव्वाणमग्गं अवितमस दिद्ध ! इत्थठिया जीवा सिवसति बुज्ांति मुहचति परिशिवाएंति सब्ब दुःखाणमतं करति । For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy