Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७
अनगारधर्मामृतवषिणी टीका अ० १६ द्रौपदीचर्चा तल्लेसे तदझवसिए तत्तिव्यज्झासाणे तदवोवउत्ते तदप्पियकरणे तब्भावगाभाविए अण्णत्थ कत्था मणं अकरेमाणे उभभोकालं आवस्मयं करेइ, से तं लोगुत्तरियं भावावस्सयं, से तं नोआगमतो भावावस्सयं, से तं भावावसयं ॥"
छाया-यत्वलु श्रमणो वा श्रमणी वा श्रारको वा श्राविका वा तचित्तस्तन्मनस्कस्तल्लेश्य स्तदध्यवसितस्तत्नीत्राध्यवसायस्तदर्थोपयुक्तस्तदस्तिकरणस्तद्भावनाभावित अन्यत्र कुत्रचिन्मनोऽकुर्वन उभयकालं यत् आवश्यक सामायिकादि करोति तेषां तल्लोकोत्तरिक भारावश्यम् । तेषां तद् नोआगमतो भावावश्यकम् तदेतद्भावावश्यकम् ।
अत्राप्यवश्यं करणी रत्वादावश्यावं, तदर्थोपयोगश्रद्रादिपरिगामस्य सद्भावाद् भावत्वम् , रजोहरणपमानि काव्यापारयथारात्निकवन्दनकरणानन्तरं सविधि है-जण्णं इमे समणे वा ममणी दा सावओ वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झमिए तत्तिब झवसाणे तदहोप उत्ते तदपिअ. करणे तब्भावणाभाविए अण्णत्थ कत्थाइ मणं अकरेमाणे उभाओकालं आवस्सयं करेंति, से तं लोगुत्तरियं भावावस्सयं, से तं नो आगमतो भावावस्मयं से तं भावावस्मयं (अनुयोगद्वार )
श्रमण अथवा श्रमणी श्रावक अथवा श्राविका जो सामायिक आदि आवश्यक क्रियाओं को तचित होकर ( उनमें ही चित्त लगाकर ) तन्नन होकर उनमें ही अन्तःकरणको एकाग्रकर इत्यादि सूत्र में कथित विधिक अनुमार दोनों कालों में करते हैं वह उनको कार्य नो आगम की अपेक्षा से लोकोत्तरिक भाव आवश्यक हैं। ये सामायिक आदि क्रियाएँ अवश्य करने योग्य होने से आवश्यक है। कर्ता का उनके अर्थ में उपयोग रूप एवं श्रद्धा आदि रूप परिणाम का सद्भाव होने से उनमें तदन्झवसिए तत्तिबज्झवसाणे तदट्ठोपउत्ते तदप्पिअकरणे तब्भावणाभाविए अण्णत्थ कत्थइ मणं अकरेमाणे उभोकालं आवस्मयं करेंति, से तं लोगुत्तरियं भावावस्सय, से तं नो आगमतो भावावस्मयं, से तं भावावस्मयं (अनुयोगद्वार) ।
શ્રમણ અથવા શ્રમણી શ્રાવક અથવા શ્રાવિકા જે સામાજિક વગેરે આવશ્યક ક્રિયાઓને તચિત્ત થઈને (તેમનામાં મન પરોવીને તલીન થઈને તેમનામાં જ મન લગાવીને વગેરે સૂત્રમાં કથિત વિધિ મુજબ બંને વખત કરે છે તેમનું તે કાર્ય ના આગમની અપેક્ષાએ લેકે રૂરિક ભાવ આવશ્યક છે. આ સામાયિક વગેરે કિયાએ અવશ્ય કરવા યોગ્ય હોવાથી આવશ્યક છે. કર્તાને તેમના અર્થ માં ઉપગરૂપ પરિણામને સદ્ભાવ હોવાથી તેમનામાં ભાવતા પણ છે. રજોહરણથી ભૂમિ વગેરેનું પ્રમાર્જન કરવું, વંદના વગેરે કૃતિ
For Private and Personal Use Only