Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतषिणी टी० अ० १६ द्रौपदीचर्चा त्वाभावात् , कथं तहि सम्यक्त्वं प्रतिमायाः संभवति ? कथमपि नहि । अत एवो. पदेशस्य सम्यक्त्वं प्रति कारणत्वं प्रदर्शयन भगवानवादी-उत्तराध्ययनसूत्रे(अ. २८ गा० १५)
" तहियाणं तु भावाणं सम्भावे उवएसणं ।
भावेणं सदहंतस्स सम्मत्तं तं वियाहियं ॥ इति । छाया-तथ्यानां तु भावानां सद्भाव उपदेशनम् ।
भावेन श्रद्दधतः सम्यक्त्वं तद् व्याख्यातम् ॥
जीवाजीवादिपदार्थानां सद्भावे यद् उपदेशनं गुरोरुपदेशः, तद् भावेनअन्तःकरणेन श्रद्दधतः मोहनीयकर्मणः क्षयेण क्षयोपशमेन वा याऽभिरुचिरुत्पद्यते, तत् सम्यक्त्व तीर्थकरैर्व्याख्यातम् । के अर्थ का उपदेश करने में अचेतन होने से सर्वथा असमर्थ है कौं की निर्जरा में भी वह हेतु रूप नही होती है-कारण कि कर्मों की निर्जरा के हेतु तो विनयादिक तप ही माने गये हैं, प्रतिमा विनयादि तप स्वरूप नहीं है। अतः प्रतिमा में सम्यक्त्व की उत्पत्ति में कारणता किसी भी प्रकार संभवित नहीं होती है-उत्तराध्ययन सूत्र में सद्गुरु के उपदेश को सम्यक्त्व के प्रति कारण प्रकट करते हुए सिद्धान्तकार कहते हैं कि-तहियाणं तु भावा णं सम्भावे उवएसणं ।
भावेणं सहहंतस्स सम्मत्तं तं वियाहियं ॥ इति ॥
जीव और अजीव आदि पदार्थों का सद्गुरु ने जो यथावस्थित स्वरूप प्रकट किया है, उसका उसीरूप से अन्तः करण से श्रद्धान करने वाले प्राणी के दर्शन मोहनीय कर्म के क्षय अथवा क्षयोपशम પ્રવચનના અર્થને ઉપદેશ કરવામાં અચેતન લેવા બદલ સંપૂર્ણ પણે અસમર્થ છે. કારણ કે કર્મોની નિર્જરાના હેતુ તો વિનય વગેરે તપ જ માનવામાં આવ્યા છે. પ્રતિમા વિનય વગેરે તપ સ્વરૂપ નથી, એટલા માટે પ્રતિમામાં સમ્યકત્વની ઉત્પત્તિમાં કારણતા કેઈ પણ રીતે સંભવી શકે તેમ નથી ઉત્તરાધ્યયન સૂત્રમાં સદ્દગુરૂના ઉપદેશને સમ્યકત્વના પ્રતિ કારણ બતાવતાં સિદ્ધાન્તકાર કહે છે–
तहियाणं तु भावाणं सब्भावे उवएसणं । भावेणं सहतस्स सम्मत्तं त वियाहिय ॥ इति ॥
જીવ અને અજીવ વગેરે પદાર્થોનું જે યથાવસ્થિત સ્વરૂપ સદૂગુરૂએ પ્રકટ કર્યું છે તેનું તે રૂપથી અંતઃકરણથી શ્રદ્ધા ન કરનારા પ્રાણીના દર્શન મેહનીય કર્મના ક્ષય કે પશમથી જે રૂચિ ઉત્પન્ન થાય છે, તેનું નામ જ
For Private and Personal Use Only