Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधामृतषिणी टी० अ० १६ द्रौपदीचर्चा पश्चमी, तथा च-वचनप्रयोज्यप्रवृत्तिकत्वं लक्षणमिति न कुत्राप्यव्याप्तिदोषावकाशः प्रीतिभक्त्यसङ्गानुष्ठानानामपि वचनप्रयोज्यत्वाऽनपायादिति । ___किं च--हिंसादिपापपरिहारो धर्मसिद्धेलिङ्गमित्याईताः स्वीकुर्वन्ति । तथा चोक्तम्
औदार्य दाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः।
लिङ्गानि धर्मसिः , प्रायेण जनप्रियत्वं च ॥ इति । पापजुगुप्सा-पापपरिहारः।
षट्कायवधसाध्यं प्रतिमापूजनं कुर्वतां धर्मसिद्धिः कथं स्यादिति विचारयन्तु मुधियः । अपरं च --- प्रतीत नहीं होता है क्यों कि वचनानुष्ठान धर्म का अर्थ वचन के अनुसार होने वाला अनुष्ठान धर्म है इसमें कोई जातका दोष नहीं आता है।"
किंच-हिंसादिक पांच पापों का परित्याग धर्म सिद्धि का चिह्न है इस प्रकार की मान्यता जैनियों की है। शास्त्रान्तर में यही बात प्रकट की गई है
औदार्य दाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः । लिङ्गोनि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ (षोडश-ग्रंथ ४ प्रकरण)
उदारता-हृदय की विषालता, दाक्षिण्य-सर्व जीवों के अनुकूल प्रवृत्ति, पापजुगुप्सा-पाप का परित्याग, निर्मलबोध-तत्त्वज्ञान, और जन प्रियत्व ये ५ धर्मसिद्धि के लक्षण हैं। अब यहां पर विचारने की बात यह है कि जब पाप का परिहार करना यह धर्मसिद्धि का लक्षण આવશ્યકતા જણાતી નથી કેમકે વચનાનુષ્ઠાન ધર્મને અર્થ વચન મુજબ થનાર અનુષ્ઠાન ધર્મ છે. આમાં કોઈ પણ જાતને દેષ નથી.
કિચ–હિંસા વગેરે પાંચ પાપને પરિત્યાગ ધર્મસિદ્ધિનું ચિહ્ન છે. આ જાતની માન્યતા જૈનીઓની છે. શાસ્ત્રાતરમાં પણ એ જ વાત સ્પષ્ટ કરવામાં આવી છે –
औदार्य दाक्षिण्यं पापजुगुप्साऽथ निम लो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जिनप्रियत्व च ॥ ( षोडशग्रंथ ४ प्रकरण)
ઉદારતા–હદયની વિશાળતા, દાક્ષિણ્ય-બધા જીવોને અનુકૂળ થઈ પડે તેવી પ્રવૃત્તિ, પાપ જુગુપ્સા–પાપને ત્યાગ, નિર્મળ બોધ - તત્ત્વજ્ઞાન, અને જિનપ્રિયત્વ આ પાંચે ધર્મસિદ્ધિનાં લક્ષણ છે, હવે આપણી સામે આ વાત વિચાર કરવાગ્ય છે કે જ્યારે પાપને પરિહાર કરે એ ધર્મસિદ્ધિનું લક્ષણ
For Private and Personal Use Only