Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
থানাঙ্কগ্রাঙ্কনুই यति, संमानयति, सलमार्य सत्कारं कृत्वा, समान्य तेषां वासुदेवप्रम पाणां प्रत्येकर पृथक २ आराम वियरइ' वितरति । ततः खलु ते वासुदेशनमुनाः कौव स्वकाः २-निजा २ आसास्तत्रयोपागच्छनि, उपागत्य हस्तिस्कन्धात् प्रत्यारोहन्ति प्रत्यवरुह्य प्रत्येकर स्कन्धावारनिरेशं कुर्वन्ति, कृत्वा सके स्वके आवासेऽनुमविशन्ति, अनुपविश्य स्वकेषु स्वकेपु आवासेपु-आसनेषु च शपनेषु च सनिषण्या उपविष्टाश्च तथा 'संतुयद्या' संत्ववर्तिताः परिलतितपाचीच बहुमिर्गन्धश्च नाडएहि य' नाटच ' उअगिज्जमागा च उपगी वमानाच, 'उपणा यजामा य'
और पाद्य से सत्कार किया-सन्मान किया । (सक्कारित्ता, सम्माणित्ता, तेमि वासुदेवपोमुक्खाणं पत्तय २ आवासे वियरइ, तएणं ते वासुदेव पामुक्खा जेणेब सवा २ आवासा तेणेव उवागच्छद,उवागचित्ता हस्थि खंधाहिं तो पच्चोरहंति, पच्योरुहिता पत्तेयं खंधावानिवेस करेंति ) सत्कार सन्मान करके उन्होंने उन सब वासुदेव प्रमुखों को प्रत्येक के लिये पृथक आवास-स्थान-दिया, । इसके पश्चात् वे वासुदेव प्रमुख राजा जहां अपना २ स्थान नियत था-वहां गये । वहां जाकर के जाने २ हाधियों पर से नीचे उतरे और उत्तर करके उन्होंने अपनी २ स्कन्धावार स्थापित कर दो-अर्थात् सैन्य को ठहरा दिया। (करित्ता सए २ आवासे अणु०) ठहरा कर फिर वे अपने २ आवासों में प्रविष्ट हुए (अणपविसित्ता सासु २ आवासु य आसणेसु य सयणेसु य मन्निसन्ना य संतुपट्टा य बहूहिं गंधम्बेहिं य नाडएहि य उवागजमाणा य વાસુદેવ પ્રમુખ હજાર રાજાઓનું અર્થ અને પાઘથી સત્કાર તેમજ સન્માન
यु. ( सकारिता सम्माणित्ता तेलिं वासुदेव रामुक्खाणं पत्ते २ आवासे वियाइ, तएण ते वासुदेवपामुक्खा जेणेव सया २ आवासा तेणेव उपापच्छइ, उवा. गच्छिता हत्थखंधाहितो पच्चोरुहति, पच्चोहहिता पतेयं खंधावारनिवेसं करेति) स२ तभन्न सन्मान ४रीने तेमणे वासुदेव प्रभुम ६२ १२४ રાજાને જુદું જુદું આવાસ સ્થાન આવ્યું. ત્યારપછી વાસુદેવ પ્રમુખ રાજાઓ
જ્યાં પિતપતાનું આવાસ સ્થાન નક્કી કરવામાં આવ્યું હતું ત્યાં ગયા. ત્યાં જઈને તેઓ પિતપિતાના હાથીઓ ઉપરથી નીચે ઉતર્યા અને ઉતરીને તેઓએ જેતપોતાની સ્કન્ધાવાર-છાવણી સ્થાપિત કરી એટલે કે સેનાને પડાવ નાખે. (करित्ता सए २ आवासे अगु० ) छापणी नामाने तो पातपाताना वास स्थानमा प्रविष्ट थया ( अणुपविसित्ता सएसु २ आवासेसु य आसणेनु य सयणे. सय सनिसन्ना य संतुयट्टा य बहूहि गंधवेहि य नाडएहि य उवगिजमाणा य
For Private and Personal Use Only