Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
मनगराधर्मामृतवर्षिणी टीका० अ० १६ द्रौपदीचरितवर्णनम् पविष्टाः बहुभिर्गन्धर्वैर्यावद् नाटकैश्चोएगीयमानाः उपनृत्यमानाश्च विहरन्ति आसते स्म इत्यर्थः।
ततः खलु स द्रुपदो राजा पूर्वापराह्नकालसमये कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत-गच्छत खलु हे देवानुपियाः ! काम्पिल्यपुरे नगरे शृङ्गाटक यावत्-त्रिकचतुष्कचत्वर महापथपथेषु वासुदेवप्रमुखाणां च राजसहस्त्राणामावासेषु आवाससमीपेषु हस्तिस्कन्धवरगता महता २ शब्देन-उच्चैः स्वरेण यावद् उद्घोष यन्तः २ एवं वदत-एवं खलु हे देवानुमियाः! कल्ये-आगामीनि द्वितीय गंधर्वो ने नाना प्रकार के स्तुत्यात्मक गीत गाये और नाटयकारों ने नृत्य दिखलाये । (तएणं से दुवए गया पुव्वावरणहकालसमयंसि कोडं थियपुरिसे सहावेइ,सदावित्ता. एवं वयासी, गच्छह णं तुमे देवाणुप्पिया! कंपिल्लपुरे सिंघोडग जाव पहेसु वासुदेवपामुक्खाण य राय सहस्साण य आवासेसु हत्थि खंघवरगया महयो२ सद्देणं जाव उग्धोसेमाणा २ एवं वदह, एवं खलु देवानुप्पिया ! कल्लं पाउ० दुवयरस रण्णो धूयाए चुलणीए देवीए अत्तयाए धजुण्णस्स भगिणीए दोवई ए रायवरकन्नोए सयंवरं भविस्सइ ) इमके बाद द्रुपदराजा ने पूर्वापराह्न काल के समय में कौम्यिक पुरुषों को बुलवाया और बुलाकर उनसे ऐसा कहा-हे देवानु प्रियो ! तुमलोग हाथी पर बैठकर कांपिल्यपुर नगर में जाओ और वहां शृंगाटक यावत् त्रिक चतुष्क चत्वर महापथ आदि मार्गों में जो वासुदेव प्रमुख राजा के आवासस्थान हैं उनके समीप बडे जोर २ ઉપર શાંતિપૂર્વક બેસી ગયા. તેમના મન-વિનોદ માટે ગંધર્વોએ અનેક જાતના સ્તુત્યાત્મક ગીતે ગાયાં અને નાટયકારોએ નૃત્ય કરી બતાવ્યાં.
(तएणं से दूरए राया पुयावरणहकाल समयंसि कौडुंबियपुरिसे सदावेद, सहावित्ता, एवं वयासी, गच्छह गं तुमे देवाणुप्पिया ! कंपिल्लपुरे संघाडग जाव पहेसु वासुदेवपामुक्खाण य महया २ सद्देणं जाव उग्धोसेमाणा २ एवं वदह, एवं खलु देवाणुप्पिया ! काल्लं पाउ० दुवयस्स रण्णो धूयाए चुलणीए देवीए अत्तयाए धट्ठजुण्णस्स भागणीए दोवईए रायवरकन्नाए सयंवरं भविस्सइ)
ત્યારપછી દુ૫૬ રાજાએ પૂર્વાપરત કાળના સમયે કૌટુંબિક પુરૂને બોલાવ્યા અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તમે લેક હાથી ઉપર બેસીને કપિલપુર નગરમાં જાઓ અને ત્યાંના સંગાટક યાવત ત્રિફ ચતુષ્ક ચવર મહાપથ વગેરે માર્ગોમાં–કે માર્ગોની પાસે વાસુદેવ પ્રમુખ રાજાઓના આવાસ ઘરો છે તેની પાસે બહુ મોટા સાદે આ જાતની
क्षा ३७
For Private and Personal Use Only