Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथा संघस्य कर्तव्यं भवति ।
तथा चोक्तम्-समणेण सावएण य अवस्सकायचयं हवइ जम्हा।
अंतो अहोनिसस्स य, तम्हा आवस्सयं नाम ।। १ ।। इति (अनुयोगद्वा०) छाया-श्रमणेन श्रावकेण च अवश्यकर्त्तव्यकं भवति यस्मात् ।
अन्तेऽहर्निशस्य च तस्माद् आवश्यकं नाम ॥ १॥ "जं इमं समणे वा समणी वा सावए वा साविया वा ।
तच्चित्ते तम्मणे जाव उभओकालं छन्विहं आवस्सयं करेंति (अनु०) छाया-यदिदं श्रमणो वा श्रमणी वा श्रावको वा श्राविका वा ।
तचित्तः तन्मना यावद् उभयकालं पविधमावश्यकं नाम ॥२॥ आवश्यक कार्यों को प्रतिपादन करने वाले वाक्य जिन प्रभु की आज्ञा के निर्देशक होने से साधु साध्वी श्रावक श्राविकारूप चतुर्विध संघ को उपादेय माने जाते हैं । शास्त्र में भी यही बात कही गई है
'समणे ण सावएणय' इत्यादि . शास्त्र विहित षटू आवश्यक कर्तव्य चतुर्विध श्रीसंघ को रात्री एवं दिनके अंतिमभागमें अवश्य करन चोहिये । उनके किये विना मुनि का मुनिपन नहीं और श्रावकका श्रावकपन नहीं । अतः षटू आवश्यक कार्य अवश्य करने योग्य होनेसे आवश्यक रूप से प्रतिपादित हुए हैं। __ "जं इमं समणे वा समणी वा सोवए वा साविया वा तच्चित्ते तम्मणे वा जाव उभओ कालं" इत्यादि।
इसलिये जब ये आवश्यक हैं तब चाहे साधु हो या साध्वी हो श्रावक हो यो श्राविका हो कोई भी क्यों न हो उसका यह कर्तव्य हो છ આવશ્યક કાર્યોમાં પ્રતિપાદન કરનારાં વાકયે જીન પ્રભુની આજ્ઞાનો નિર્દેશક હોવાને કારણે સાધુ સાધવી શ્રાવક શ્રાવિકા રૂ૫ ચતુર્વિધ સંઘના માટે ગ્ય ગણાય છે. શાસ્ત્રમાં પણ આ પ્રમાણે કહેવામાં આવ્યું છે –
“समणेण सावएण य ' इत्यादि શાસ્ત્રવિહિત છ પ્રકારના આવશ્યક કર્તવ્યો ચતુર્વિધ સંઘને રાત્રિ તેમજ દિવસના અંતિમ ભાગમાં ચોક્કસ પણે આચરવાં જોઈએ. તેનાં આચરણ વગર મુનિનું નિપણું નથી અને શ્રાવકનું શ્રાવકપણું નથી. એટલા માટે છે આવશ્યક કાર્ય ચોકકસ કરવા લાગ્યા હોવાથી આવશ્યક રૂપથી પ્રતિપાદિત કરવામાં આવ્યા છે.
"ज इमं समणे वा समणी वा सावए वा साविया वा तच्चित्ते तम्मणे जाव उभओ कालं इत्यादि-मा प्रमाणे न्यारे ते 'मावश्य' छे, त्या मते સાધુ હોય કે સાધવી હોય તેમજ શ્રાવક હોય કે શ્રાવિકા હોય ગમે તે કેમ
For Private and Personal Use Only