Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनारधामृतषिणी ० ० १६ द्रौपदीचर्या
छाया-अयमायुष्मन् ! अगारसामयिको धर्मः प्रज्ञप्तः, एतस्य धर्मस्य शिक्षायामुपस्थितः'आराधका श्रमणोपासको वा श्रमणोपासिका वा विहरमाणा आज्ञाया आराधको भवति । इति !
अत्रापि एतस्य द्वादशविधस्य धर्मस्याराधक एव श्रमणोपासक आज्ञाया आराधक इति बोधयताऽऽझैव धर्मस्य मूलमिति बोधितम् ।
आचारागसूत्रेऽपि प्रथमाध्ययने तृतीयोदेशे भगवताऽभिहितम्-" जाए सद्धाए णिक्वंते तमेवमणुपालिज्जा-विजहिता विसोत्तियं पुवसंजोगं । पणया वीरा महावीहिं । लोगं च आणाए अभिसमेच्चा अकुतोभयं ।" इति आयुष्यमन् ! यह गृहस्थ का धर्म कहा गया है । इस धर्म की शिक्षा में उपस्थित-श्रमणोपासक-मुनिजनों के भक्त ऐसे श्रावकजन अथवा श्राविकाजन तीर्थकर प्रभु की आज्ञा के आराधक माने जाते हैं। इस सूत्र में भी यही प्रकट किया गया है कि इस १२ प्रकार के धर्म का ओराधक ही श्रमणोपासक-श्रावक, श्राविका तीर्थकर प्रभु की आज्ञा का आराधक है इस प्रकार समझानेवाले श्री जिनेन्द्र देव ने आज्ञा ही धर्म का मूल है यह समझाया है । ____ आचारांग सूत्र के प्रथम अध्ययन के तृतीय उद्देशे में भगवान ने यह कहा है “जोए सद्धाए णिक्खंते तमेव मणुपालिज्जा विज. हित्ता विसोत्तियं पुश्वसंजोगं । पणया वीरा महावीहिं लोगं च आणाए अभिसमेच्चा अकुतोभयं कि जिस श्रद्धा उत्साह से "अहंत प्रभु द्वारा प्रतिपादित सम्यग्दर्शनादिक मोक्षके मार्ग है या नहीं है" इस प्रकार सर्व आणाए आराहए भवइ" आयु०भन्त ! 40 28२५ धम मतापामा माव्या છે. આ ધર્મની શિક્ષામાં ઉપસ્થિત શ્રમણે પાસક મુનિઓના ભક્તજન-શ્રાવકે અથવા તે શ્રાવિકાઓ તીર્થંકર પ્રભુની આજ્ઞાના આરાધક ગણાય છે. આ સૂત્રમાં પણ આ પ્રમાણે જ સ્પષ્ટ કરવામાં આવ્યું છે કે ૧૨ પ્રકારના ધર્મને આરાધક જ શ્રમણે પાસક શ્રાવક શ્રાવિકા તીર્થંકર પ્રભુની આજ્ઞાને આરાધકે છે. આ રીતે સમજાવનારા શ્રી જીતેન્દ્રદેવે આજ્ઞા જ ધર્મનું મૂળ છે આમ સમજાવ્યું છે.
આચારાંગ સૂત્રના પહેલા અધ્યયનના ત્રીજા ઉદ્દેશકમાં ભગવાને આ પ્રમાણે ४युं छ-" जाए सद्धाए णिक्खंते तमेवमणुपालिज्जा विजहिता विसोत्तियं पुव्वसंजोगं। पणया वीरा महावीहि लोगं च आणाए अभिसमेन्वा अकुतोभयं " ! જે શ્રદ્ધા-ઉત્સાહથી “અહંત પ્રભુ વડે પ્રતિપાદિત સમ્યગ દર્શન વગેરે મોક્ષના માર્ગો છે કે નહિ ” આ રીતે સર્વ આગમ વિષયક સર્વ શંકા તેમજ
For Private and Personal Use Only