Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
ज्ञाताधर्मकथासू
तथा - पिनद्धयैवेयक बद्धाविद्धविमलवरचिह्नपट्टे :- पिनद्धानि - परिधृतानि ग्रैवेयकाणि कण्ठभूषणानि ये स्ते तथा, बद्धः = आरोपितः संयोजितः आविद्धः = मस्तकेपरिघृतः विमलः-स्वच्छः वरः चिह्नपट्टः - स्वपक्षबोधक चिह्न : यैस्ते तथा, ततो द्विपदकर्मधारयः तथा गृहीतायुधप्रहरणैः- आयुधानि अत्राणि, प्रहरणानि - शस्त्राणि गृहीतानि यैस्ते गृहीतायुधप्रहरणा स्तैः सार्धं संपरिवृतः काम्पिल्यपुरं नगरं मध्यमध्येन मध्यमार्गेण निर्गच्छति, पञ्चालजनपदस्य मध्यमध्येन यत्रैव 'देसप्पंते ' देशप्रान्तं - देशसीमा तत्रैवोपागच्छति, उपागत्य 'सुरट्टाजणवयस्स ' सौराष्ट्र जनपदस्य मध्यमध्येन यत्रैव द्वारवती नगरी तत्रैवोपागच्छति उपागत्य द्वारवती नगरी मध्यमध्येन अनुपविशति, अनुप्रविश्य यचैत्र कृष्णस्य वासुदेवस्य
पुरुष थे, जिन्होंने गले में आभूषणों को पहिररक्खे हैं और मस्तक के ऊपर स्वच्छ, स्वपक्षबोधक चिह्न धारण किया है ऐसे अनेक व्यक्ति थे । तथा आयुध एवं प्रहरणों को लेकर अनेक सैनिक जन इसके आसपास हो कर चल रहे थे । सो वह दूत इन सब के साथ २ उस कांपिल्यपुर नगर के बीचोंबीच से होकर निकला । ( पंचालजणवयस्स मज्झ मज्झेणं जेणेव देस पंते तेणेव उवागच्छइ-सुरट्ठा जणवयस्स मज्झं मज्झेणं जेणेव बारचइ नयरी तेणेव उवागच्छ ) चलते २ वह पांचाल जनपद के बीचोंबीच से होता हुआ जहां पर अपने देशकी सीमा का अन्त था वहां आया । वहां आकर वह सौराष्ट्र देशके बीचसे निक लता हुआ जहां द्वारावती नगरी थी वहाँ आया- ( उवागच्छितो बारबरं नयरीं मज्झ मज्झेणं अणुपविसः, अणुपविसित्ता जेणेव कण्हस्स
એવા ઘણા ધતુરા તેની સાથે હતા, જેઓએ ગળામાં આભૂષણા પહેરેલાં અને મસ્તક ઉપર સ્વચ્છ સ્વપક્ષ મેધક ચિહ્ન પટા બાંધી રાખેલા એવા પણ અનેક પુરૂષા તેની સાથે હતા. આયુધ અને પ્રહરશેાને ઉચકીને પણ ઘણા સૈનિક તેની મને ખાજુએ ચાલી રહ્યા હતા. આ રીતે તે કૃત તેએ બધાની સાથે अंचिस्यपुर नगरनी वय्ये थर्धने नीडज्यो. ( पंचाल अणवयस्स मज्झ मज्झेणं नेणेव देस पते तेणेव उवागच्छइ सुरट्ठा जणवयस्स मज्झ मज्झेणं जेणेव धारवइ नयरी तेणेव उवागच्छइ ) आम पोतानी यात्रा पूरी उरीने ते इत पांयास मनपहनी વચ્ચેાવચ્ચ જ્યાં પેાતાના દેશની હદ પૂરી થતી હતી ત્યાં આવ્યા. ત્યાં આવીને ते सौराष्ट्र देशनी वस्थे धाने न्यां द्वारावती नगरी हुती त्यां माग्यो (उवागच्छित्ता बारवई, नयरिं भज्झं मज्झेणं, अणुपविसइ, अणुपविसित्ता जेणेव कण्हस्स
For Private and Personal Use Only