Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषिणो टी० अ० १६ दोपदीवरितवर्णनम वासुदेवः समुद्रविजयप्रमुखैदशाहे वित् अनङ्गसेनाप्रमुखाभिरनेवाभिगणिका साहस्रीभिः साध संपरितः सर्वद्धर्या छत्रादिराजचिह्नरूपया यावत्-शवपणवपटहभेर्यादिरवेण द्वारवती नगर्या मध्यमध्येन=निर्गच्छति, निर्गत्य सौराष्टूजनपदस्य मध्यमध्येन यौव देशमान्तं-देशसीमा तौवोपागच्छति, उपागत्य पश्चालजनपदस्य मध्यमध्येन यौव काम्पिल्यपुरं नगरं तत्रैव प्राधारयद् गमनाय: गन्तुं प्रवृत्तः।।मु०१८॥ कृष्ण वासुदेव जहां स्नान घर थो वहां गये-वहां जाकर उन्होंने मुक्ताओं सरित गवाक्षों से सुन्दर उम स्नान घर में स्नान किया-स्नान करके फिर सर्व अलंकारो से विभूषित होकर वे नरपति अंजन गिरि के शिखर जैसे-विशाल कृष्णवर्ण वाले गजपति पर आरूढ हो गये । (तएणं से कण्हे वासुदेवे समुद्दविजयपामोक्खेहिं दसहिं दसारेहिं जाय अणंग सेणा पामुक्खेहिं अणेगाहिं गणिया साहस्सीहिं सद्धिं संपरिघुडे सव्व. ड्डीए जाव रवेणं धारवइनयरिं मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता सुरट्ठा जणवयस्स मज्झं मज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ, उवागच्छित्ता पंचाल जणवयस्स मज्झ मझेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्य गमगाए ) आरूढ होकर वे कृष्ण वासुदेव समुद्र विजय आदि दश दशा) यावत् अंगसेना प्रमुख हजारों गणिकाओं के साथ २ छत्र आदि राज चिह्नरूप विभूति से युक्त होकर शंख, पणव, पटह, भेरी आदि बाजों की तुमुल ध्वनि पूर्वक द्वारावती नगरी के बीच से ત્યારપછી તે કૃષ્ણ-વાસુદેવ જ્યાં સ્નાનઘર હતું ત્યાં ગયા. ત્યાં જઈને તેમણે મોતી જડેલા ગવાક્ષેથી રમણીય લાગતા સ્નાનઘરમાં નાન કર્યું અને ત્યાર પછી બધા અલંકારોથી વિભૂષિત થઈને-નરપતિ અંજનગિરિના શિખર જેવા nिa .५ व ४५ति ५२ सा२ 25 गया. (तएण से कण्हे वासुदेवे समुदविजय पामोक्वेहि दसहि दसारेहि जाव अणगसेणा पामुक्खेहि अणेगाहिं गणयासादस्सीहिं सद्धिं संगरिदुडे सबिढीए जाव रवेण बारवइ नयरि मझ मज्झेण निगाच्छइ निगच्छित्ता सुरद्वा जणव यस्स मज्झ मझेण जेणेव देसपते तेणेव उबागच्छद आगच्छिता पंचालजणत्रयस्स मज्झ मग जेणे। कपिल्लपुरे नयरे तेणेव पहारेत्य गमणाए ) स!५४ ने ते समुद्र विश्य વગેરે દશ દશાર્દો યાવત્ અંગસેના પ્રમુખ હજારો ગણિકાઓની સાથે છત્ર વિગેરે રાજચિહ્ન રૂપ વિભૂતિથી યુક્ત થઈને શંખ, પણવ, પટ૭, ભેરી વગેરે તુમુલ દવનિ સ્થાને દ્વારવતી નગરીની વચ્ચે થઈને પસાર થયા. ત્યાંથી પસાર
For Private and Personal Use Only