Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी रीका अ० १६ द्रौपदीवरितवर्णनम्
२६९ बाहिरुपस्थानशाला-भास्थानमण्डपः, दौंबोपागच्छति, उपागत्य चातुर्घण्टनश्वरयं स्थापयति, स्थापयित्वा — रहाओ' स्थात् ' पचोरुहइ ' प्रत्यवरोहति-प्रत्यवतरति, प्रत्यवरुप - मनुस्सवग्गुरापरिविखत्ते' मनुष्यवागुरापरिक्षिप्त मनुष्यसमूह परिवृतः, स दतः पादविहारचारेण=पादाभ्यां गमनेन यौव कृष्णवासुदेवस्तत्रैवोपागच्छति, उपगस्य कृष्णं वासुदेवं समुद्रविजयप्रमुखांश्च दशदशान् ियावत् बलवत्साहस्रीः, परतलपरिगृहीतदशन्खं शिरआवर्त मस्तके अञ्जलिं कृत्वा एवमवादीत-तं चेर' नदेव-अत्र पूर्वोक्तमेव वर्णनं बोध्यम् यावत्-समवसरत वासुदेवस्स बाहिरिया उवट्ठाण माला तेणेव उवागच्छह, उचागच्छित्ता चाउघंटं आसरहं ठवे, टवित्ता रहाओ पच्चोरुहइ, पच्चोहित्ता मणुस्सवग्गुरापरिक्खित्ते पायविहारचारेण जेणेव कण्हे वासुदेवे तेणेव उदागच्छइ ) वहां आकर द्वारावती नगरी में बीचोंबीच के मार्ग से होता हुआ प्रविष्ट हो कर वह जहां कृष्ण वासुदेव की बाहिर में उपस्थानशाला-सभामंडप था वहां गया । वहां पहुंचकर उसने अपने चार घंटावाले अश्वरथ को खड़ा कर दिया। रोक दिया-उसके रुकते ही वह उससे नीचे उतरा । उतर कर वह मनुष्यों के समूहसे परिक्षित (युक्त) हो कर पैदल ही जहां कृष्ण वासुदेव थे वहां गया । ( उवागच्छित्ता कण्हं वासुदेवसमुद्दविजयपामुक्खे य दस सारे जाव बलवगसाहस्सीओ करयल तं चेव जाव समोसरह ) वहां जा करके उसने कृष्ण वासुदेव को समुद्रविजय प्रमुख दश दशाों को यावत् महासेन प्रमुख९६, हजार बलिष्ट राजाओंको दोनों हाथों की अंजलिकर और उसे मस्तक पर रखकर देवस्स बाहिरिया उद्वाण लाला तेणे । उवारान्छइ, उवागच्छित्ता चाउघंटे आसरह ठवेइ, ठवित्ता रहाओ पञ्चोकहइ. पचोरुहित्ता मणुस्सवग्गुरापरिक्खित्ते पाय विहारचारेण जेणेव ऋण्हे वासु वे तेणेष आगच्छइ ) त्यो मावीन ते २१ વતી નગરીના મધ્યમા થઈને નગરમાં પ્રવિણ થશે અને ત્યારપછી તે જ્યાં કૃષ્ણ-વાસુદેવની બાહા ઉપરથાનશાળા-દીવાને આમ-(સભા મંડપી હતી ત્યાં ગ. ત્યાં પહોંચીને તેણે પિતાના ચાર ઘંટડીઓવાળા રથને ઊભે રાખ્યો અને પિતે નીચે ઉતર્યો. ઉતર્યા પછી તે પોતાના નોકરો-સેવકની સાથે જ્યાં ४०-वामुढे तो त्यां गया. (उवागच्छित्ता कण्ह वासुदेवसमुद्दविजयपामुक्खे य दस दमारे जाव बलवगसाहस्तोओ करयल त चेव जाव समोसाह) त्यां જઈને તેણે કૃષ્ણ-વાસુદેવને સમુદ્ર વિજય પ્રમુખ દશાહને યાવતું મહાસેન પ્રમુખ ૫૬ હજાર બલિ રાજાઓને બંને હાથની અંજલિ બતાવીને તેને
For Private and Personal Use Only