Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
वाताधर्मकथासू
,
कथा पृष्टा सुत्रतायाः संघाटकस्थिताः साव्यस्तामवोचत् तथैव गोपालिका संघाटस्थाः आर्या भणन्ति वदन्ति स्मेत्यर्थः । ' तहेव साविया जाया ' तथैव श्राविका जाता = पोहिला वत् सुकुमारिका दारिकाऽपि श्राविका जाता । तथैव चिन्ता - पोट्टिलावदेव पश्चात् प्रवज्यां ग्रहीतुं चिन्ता सुकुमारिकाया मनसि मादुर्भूता । सुकुमारिका सागरदत्तं सार्थवाहं स्वपितरं तथैव यथा स्वपतिं पोहिला, तदद् आपृच्छति यावद् गोवालिकानामन्तिके प्रत्रजिता-दीक्षां गृहीतवती । ततः खलु सा सुकुमारिका आर्या = साध्वी जाता सा कि भूता - ईर्यासमिता यावद् गुप्त हो तो भी बता दीजिये कि जिससे में अपने पति सागरदारक को इष्ट, कान्त यावत् मनोम बनजाऊँ । गोपालि का के संधाडे की इन आर्याओं ने सुकुमारिका को, पोहिला को सुव्रता साध्वी की तरह समझाया - वह उसी तरहसे श्राविका बन गई । पोहिला की तरह इस सुकुमारिका ने भी बाद में दीक्षा लेने का मन में विचार किया - 1 पोट्टिलाने जिस तरह अपने पति से आज्ञा लेकर दीक्षा धारण की थी - उसी प्रकार इस सुकुमारिका ने भी अपने पिता सागरदत्त से पूछकर गोपालिका आर्या के समीप दीक्षा धारण कर ली । (तपणं सा सूमालिया अज्जा जाया ईरिया समिया जाव गुत्तबंभयारिणी बहूहिं छम जाव विहरइ, तरणं सा सूमालिश अज्जा अन्नया कयाई जेणेव गोवालिया अज्जाओ तेणेव उवागच्छ ) इस तरह वह सुकुमारिका आर्या बन गई । वह ईर्यासमिति आदि का पालन करने लगी
કોઈ ચૂણુ વગેરેના પ્રયાગ મળી શકે તે પણ મને બતાવી દો કે જેથી હું મારા પતિ સાગરદારકના માટે ફ્રી ઇષ્ટ, કાંત, યાવતુ મનેામ થઈ જાઉં. ગાપાલિકા સંઘાડાની તે આર્યાએએ-સુત્રતા-સાધ્વીએ જેમ પટ્ટિલાને સમજાવી તેમજ સમજાવી અને છેવટે તે શ્રાવિકા બની ગઇ. પાટ્ટિલાની જેમજ તે સુકુમારિકાએ પણ ત્યારપછી દીક્ષા લેવાના મનમાં મક્કમ વિચાર કરી લીધા. પાટ્ટિલાએ જેમ પેાતાના પતિની આજ્ઞા લઇને દીક્ષા ધારણ કરી હતી તેમજ સુકુમારિકાએ પણ પોતાના પતિ સાગરદત્તને પૂછીને ગેાપાલિકા આર્યાની પાસેથી દીક્ષા ધારણ કરી લીધી
(तपणं सा झूमालिया अज्जा जाया इरिया जाव गुत्तवं भयारिणी बहूहिं उत्थ छट्ठट्ठम जाव विहर, तरणं सा सूमालिया अज्जा अन्नया कयाई जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छइ )
આ રીતે સુકુમારિકા આર્યો થઈ ગઇ, તે ઇર્યા સમિતિ વગેરેનું પાલન કરવા લાગી. અને નવકાટીથી બ્રહ્મચર્ય મહાવતની રક્ષા કરવા લાગી, ઘણા
For Private and Personal Use Only