Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टीका अ० १६ सुकुमारिकाचरितवर्णनम् . २४९ भूतः, यदा-यावत् कालं खलु अहमगारवासमध्ये वसामि, तदा तावत् कालं खल्लहं ' अप्पवसा' आत्मवशा स्वाधीना आसम् , यदा खल्वहं मुण्डा भूत्वा प्रव्रजिता तदा खल्वहं परवशा पराधीना जाता । 'पुब्धि ' पुरा पूर्वस्मिन् काले च खलु ' ममं मां श्रमण्यः ‘आढायंति ' २ आद्रियन्ते, तथा परिजानन्ति, इदानी नो आद्रियन्ते नो परिजानन्ति, 'तं' तत्=तस्मात् श्रेयः खलु मम कल्ये प्रादुर्भूत प्रभातयां रजन्यां यावज्ज्वलति सूर्ये अभ्युद्गते गोपालिकानामार्याणामन्तिकात् प्रतिनिष्क्रम्य 'पाडिएक' पार्थक्यं पार्थक्याश्रयं पृथग्भूतम् अन्यमित्यर्थः ' उवयह आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ-(जयाणं अम्हं आगारवासमज्झे वसामि तयाणं अहं अप्पवसा जयाणं अहं मुंडे भवित्ता पव्वया तयाणं अहं परवसा, पुचि च णं ममं समणीओ आढायंति, इयाणि णो आढ़ति २ तं सेयं खलु मम कल्लं पोउगोवालियाणं अंतियाओ पडिनिक्वमित्ता पडिएक्कं उवस्सयं उपसंपज्जित्ताणं विहरित्तए त्ति कटु एवं संपेहेइ ) जब तक में घर में रही तब तक स्वाधीन रही-और अब जब से मुंडित होकर प्रव्रजित हुई हूँ तब से पराधीन बन रही हूँ। पहिले ये श्रमणियां मेरा आदर करती थीं-मेरी बात मानती थी परन्तु अबतो कोई भी न मेरा आदर करती है-और न मेरी बात ही मानती है। इस लिये मुझे अब यही उचित होगा कि मैं दूसरे दिन जब प्रातः काल होने पर सूर्य प्रकाश से चमकने लगेतब मैं गोपालिको आर्याके पास से निकल कर किसी दूसरे भिन्न उपा.
રોક ટેક કરી. ત્યારે તેને આ જાતને આધ્યાત્મિક યાવતું મને ગન સંકલ્પ
सव्य ( जयाणं अम्ह आगारवासमझे वसामि तयाणं अह अप्पवसा जयाणं अह मुंडे भवित्ता पव्वइया तयाणं अहं परवसा पुटिव च णं मम समणीओ आढायंति, इयाणि णो आदति २ तसेयं खलु मम पाउ० गोवालियाण अंतियाओ पडिनिक्खमित्तो पडिक्कं उवस्सयं उवसंपज्जित्ताण विहरित्तए त्ति कटु एवं संपेहेइ) यां सुधी हुँ घरमा २डी त्या सुधी स्वाधीन रही ५ न्यारथी મુંડિત થઈને પ્રવ્રજીત થઈ છું ત્યારથી પરાધીન થઈ ગઈ છું. પહેલાં આ અમણીએ મારે આદર કરતી હતી. મારી વાત માનતી હતી પણ અત્યારે તે કઈ પણ મારો આદર નથી કરતું અને મારી વાત પણ માનતું નથી. તેથી મારે માટે એ જ ઉચિત છે કે બીજે દિવસે સવારે સૂર્ય ઉદય પામતાં જ હું ગોપાલિકા આર્યાની પાસેથી નીકળીને કેઈ બીજા ઉપાશ્રયે જતી २९. 20 तन त विया२ ये (संहिता) विया२ ४शने त ( कल्लपा०
का ३२
For Private and Personal Use Only