Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
ज्ञाताधर्मकथाङ्गसूत्रे
6
,
"
= तत्तस्मात् खल्वहं हे पुत्र ! तव ' अज्जयाए ' अद्यतया - एषु दिवसेषु अल्पेषु दिनेषु इत्यर्थः स्वयंवरं वरयामि - कारयामि अद्यतया स्वल्पदिवसेष्वेव खलु स्वं दिण्णसवरा दत्तस्वयंवरा - वियते इति वरः कन्यया स्वयं हृतः स्वयंवरः, स दत्तः कन्यायाः पित्रादिना यस्यै दत्तस्वयंवरा भविष्यतीति भावः । 'दत्तस्वयंबरा' इत्तिपदं व्याचक्षाणः कथयति- 'जंण्णं तुमं' इत्यादि । यं खलु त्वं स्वयमेव रा जानं वा युवराजं वा वरिष्यसि स खलु तत्र भर्ता भविष्यति' इतिकृत्वा इत्युसाभिरिष्टाभिर्यावद्वाग्भिराश्वासयति, आश्वास्य प्रतिविसर्जयति ।। मृ०१६ | मूलम् - तणं से दुवए राया दूयं सदावेइ सदावित्ता एवं वयासी - गच्छ णं तुमं देवाणुप्पिया ! बारवई नयरिं तत्थ णं तुमं कण्हं वासुदेवं समुदविजयपामोक्खे दस दसारे बलदेवपामुक्खे पंचमहावीरे उग्ग सेणपामोक्खे सोलसराय सहस्से पज्जुण्णपामुक्खाओ अधुट्ठाओ कुमारकोडीओ संबमोखाओ
क्वा
अज्जयाए सयंवरं विरयामि, अज्जयाए णं तुमं दिष्ण सयंवरा जण्णं तुमं सयमेव रायं वा जुवरायं वा बरेहिसि से णं तब भत्तारे भविस्सइ ति कट्टु ताहि इद्वाहि जाव आसासेइ, असा सित्ता पडिविसज्जेह ) इस लिये हे पुत्र ! मैं थोड़े ही दिनों में तुम्हारा स्वयंवर करवाने वाला हूँ । तुम इन दिनों में दत्तस्वयंवरा हो जाओगी, मो 'तुम जिस राजाको या युवराज को अपनी इच्छानुसार वरोगी वही तेरा भर्ता घन जायगा । इस तरह कहकर राजा ने अपनी पुत्री को इष्ट आदि विशेषणों वाली वाणी से आश्वासित किया और फिर आश्वासित करके उसे वहाँ से भेज दिया ! सू० १६ ॥
लवन पर्यन्त दु:म थया २शे. ( त णं' अहं पुत्ता ! अज्जयाए सयंवर विरयामि, अज्जयाए णं तुमं दिण्णत्रयंवरा जण्णं तुमं सयमेत्र रायं वा जुवरायं या वरेहिसी से णं तत्र भत्तारे भविस्सइ, ति कट्टु ताहिं इट्ठाहिं जाव आसासेइ आसासित्ता पडिविसज्जेइ ) हे पुत्र ! थोडा दिवसोभां हुं तमारा भाटे સ્વયંવર કરવાનો છું. ત્યારે તુ સ્વયંવરમાં દત્ત સ્વયંવરા થઇ જશે. જે રાજા કે યુવરાજને તું તારી પસંદગી આપશે તેજ તારા પતિ થશે. આ પ્રમાણે કહીને રાજાએ પાતાની પુત્રીને ઇષ્ટ વગેરે વિશેષણાથી યુક્ત વને આશ્વાસનથી આગ્ન્યાસિત કરીને તેને ત્યાંથી વિદાય કરી. ॥ સૂત્ર ૧૬ ।।
વ
For Private and Personal Use Only