Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितवर्णनम्
२५७
निवेशयति, निवेश्य द्रौपद्या राजवरकन्याया रूपेण च यौवनेन च लावण्येन च ' जायविह्मए ' जातविस्मयः = आश्चर्य प्राप्तः स द्रुपदो द्रौपदीं राजवरकन्या मेवमवादीत् - हे पुत्र ! यस्य खलु अहं राज्ञो वा युवराजस्य वा भार्यात्वेन स्वयमेव दास्यामि, तत्र खलु त्वं सुखिता वा दुःखिता वा भविष्यसि ततः खलु मम जात्र जीवाए ' यावज्जीवं ' हिययडा हे ' हृदयदाह: - मनोदुःखं भविष्यति ।
"
तएण से दुबए राया दोवई दारियं अंके निवेसेह, निवेसित्ता, दोवईए रायवर कनाए रुवेण य जोन्वणेण य लावण्णेण य जायबिम्हए दोवई, रायवर कन्नं एवं वयासी) सो वह राजवर कन्या द्रौपदी जहां दुपद राजा था वहां आई। वहां आकर उसने वंदना करने के लिये द्रुपद राजा के ज्योंही दोनों पैरों को पकड़ो कि इतने में उस दुपद राजाने उस द्रौपदी दारिका को अपनी गोद में बैठा लिया। द्रौपदी के बैठते ही वह राजा उस राजवर कन्या द्रौपदी के रूप, यौवन और लावण्य से विशेष विस्मित हुआ - सोविस्मित होकर उसने उस राजवर कन्या द्रौपदी से इस प्रकार कहा - ( जस्स णं अहं पुत्तो ! रायस्स वा जुवरीयस्स वा भारियत्ताए सयमेव दलइस्सामि, तत्थ णं तुमं सुहिया वा दुक्खियात्रा भवि जासि तरणं मम जाव जीवाए हियवडाहे भविस्सह ) हे पुत्रि | मैं स्वयं तुम्हें जिस राजा को अथवा युवराज को भार्या के रूप में दूंगा वहां तुम सुखी और दुःखी दोनों भी हो सकती हो। तो इससे मुझे यावज्जीव हृदय दाह - मानसिक दुःख रहेगा । ( तं णं अहं पुत्ता
1
से दुवए राया दोवई दारियां अके निवेसेइ, निवेसित्ता, दोवईए रायवरकन्नाए रुवेण य जोव्वणेण य लावण्णेण य जायविम्हए दोवई रायवरकन्न एवं वयासी) તે રાજવર કન્યા દ્રૌપદી જ્યાં રાજા દ્રુપદ હતા ત્યાં ગઈ. ત્યાં જઇને તેણે દ્રુપદ રાજાને વંદન કરવા માટે અને પગેા પકડયા ત્યારે તેઓએ દ્રૌપદી દ્વારિકાને પેાતાના ખેાળામાં બેસાડી દ્રૌપદી જ્યારે ખેાળામાં બેસી ગઈ ત્યારે રાજા તે રાજવર કન્યા દ્રૌપદીના રૂપ, યૌવન અને લાવણ્યથી સવિશેષ વિસ્મિત થયા અને વિસ્મિત થઇને તેણે તે રાજવર કન્યા દ્રૌપદીને આ પ્રમાણે કહ્યું— ( जस्स णं अहं पुत्ता ! रायस्व वा जुवरायस्स वा भारित्ताए सवमेव दलइस्सामि, तत्थ तुमं सुहिया वा दुखिया वा भविज्जासि तपणं मम जाव जीवाए हिययोद्दे भविस्सइ ) डे पुत्रि ! हुं तने ? रामने हैं युवरानने लायना ३षभां આપીશ ત્યાં તું સુખી પણ થઈ શકે તેમ છે અને દુઃખી પણ. તેથી મને
क्षा ३३
For Private and Personal Use Only