Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतषिणी टी० म० १६ द्रौपदीचरितवर्णनम्
२५५ 'निबत्तवारसाहियाए ' निवृत्तद्वादशाहिकायां-द्वादशेऽहनि संप्राप्ते इदमेतद्रूपं नाम कृतवती यस्मात् खलु एषा दारिका द्रुपदस्य राज्ञो ' धृया ' दुहिता-पुत्री चुलन्या देव्या ' अत्तिया' आत्मजा=अङ्गजाता, तस्माद् भवतु खल्वस्माकमस्या दारिकाया नामधेयं द्रौपदी ' इति । ततः खलु तस्या अबापितरौ इसमेतद्रूपं गोणं गुणमाप्त गुणनिष्पन्न-गुणसंपन्नं, नामधेयं कुरुतः। ततः सा द्रौपदी दारिका पञ्चधात्रीभिर्यावद् गिरिकन्दरमालीने चम्पकलता निर्वातनिर्याघाते सुखमुखेन परिवर्धते स्म। दारियं पयाया तएणं सा तीसे दारियाए निव्वत्तबारसाहियाए इमं एया रूवं गोणं गुणणिफणं नामधेज्जं जम्हाणं एस दारिया दुवयस्स रणो धूया चुलणीए देवीए अत्तया तं होउणं-अम्हं इमीसे दारियाए नामधिज्जे दोवई ) गर्भ के जघ नौ मास अच्छी तरह समाप्त हो चुके तथ चुलनीदेवी ने एक पुत्री को जन्म दिया। पुत्री को उत्पन्न हुए १२ वां दिन लगा-तब चुलनी माताने उसका इस रूप से गुणनिष्पन्न नामरक्खा क्यों कि यह द्रुपदराजा की पुत्री है और मुझ चुलनी के उदर से उत्पन्न हुई है-इसलिये इस हमारी कन्या को नाम द्रुपदी रहो इस तरह के विचार से ( तीसे अम्मा पियरो) माता पिता ने उसका (इम एयारूवं गुण्णं गुणनिप्पन्नं नामवेज्ज करिति दोबई ) इस तरह का गुणनिष्पन्न नाम द्रौपदी रख दिया । ( तएणं ) इसके बाद-( सा दोवई दारिया पंचधाइ परिग्गहिया जाव गिरिकंदरमल्लीणइव चंपगलया निवायनिव्वाघायंसि सुहं सुहेणं परिवड्ह ) वह द्रौपदी दारिका पांच धाय माताओं से युक्त देवी नवण्ह मासाणं जाव दोरियं पयाया तएणं सा तीसे दारियाए निव्वत्तबारसाहियाए इमं एयारूवं गोण गुणणिप्फवण्ण नामधेज्ज जम्माणं एम दारिया दुवयस्स रण्णो धूया चूलणीए देवीए अत्तया तं होउण अम्ह इमी से दारियाए नामधिज्जे दोवई ) गलना नभास न्यारे सपणे समास या त्यारे લની દેવીએ એક પુત્રીને જન્મ આપ્યો. પુત્રીના જન્મ પછી જ્યારે અગિ. ચાર દિવસ પૂરા થયા અને બારમે દિવસ શરૂ થયું ત્યારે ચુલની માતાએ વિચાર કર્યો કે દુપદ રાજાની આ કન્યાપુત્રી છે અને મારા ગર્ભથી જન્મ પામી છે. આ પ્રમાણે આનું નામ દ્રૌપદી રાખીએ તે સારું આમ વિચારીને (तीले अम्मापियरो) मातापिता (इमं एयारूवं गुण्ण गुणनिष्पन्न नाम घेज करिति दोवई ) ॥ शते ते न्यानुं गुण नियन्न नाम द्रौपट्टी पाउयु. ( तएण') त्या२५०ी ( सा दोवई दारिया पंचधाइरिग्गहिया जाव गिरिकंदर मल्लीण इव चपगलया निवायनिव्वाधायंसि सुह सुहेण परिवड्ढेइ) द्रौपदी
For Private and Personal Use Only