Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
ताधर्मकथासूत्रे
मासीत्, वर्णकः=अस्य नगरस्य वर्णनमोपपातिकसूत्राद् बोध्यम् । तत्र खल्लु द्रुपदो नाम राजाऽऽसीत्, चुकनी नाम्नी देवी भार्याऽभवत् तस्य पुत्रः ' धट्टज्जुणे' धृष्टद्युम्नो नाम कुमारो युवराजोऽभवत् ।
,
ततः खलु सा सुकुमारिका देवी तस्माद् देवलोकादायुःक्षयेण यावत्व्युत्त्रा इव जम्बूद्वीपे द्वीपे भारते वर्षे पंचालेषु जनपदेषु काम्पिल्यपुरे नगरे द्रुपदस्य राज्ञः = चुलन्या देव्याः कुक्षौ दारिकतया = पुत्रीत्वेन ' पच्चायाया' प्रत्या याता=समुत्पन्ना । ततः खलु सा चुलनीदेवी नवानां मासानां बहुमतिपूर्णानां यावद्दारिकां पुत्रीं जाता = प्रजनितवती । ततः खलु सा तस्या दारिकाया
hifterपुर नाम का नगर था । ( वन्नओ ) इस नगर का वर्णन औपपातिक सूत्र मैं किया गया है सो वहां से जान लेना चाहिये । (तत्थ णं दुचए नामं या होत्था बनाओ नस्म णं चुलणीदेवी, घट्टज्जुणे कुमारे जुवराया, तपणं सा सूमालिया देवी ताओ देवलोयाओ जाब चइत्ता इव जंबुद्दीचे दीवे, भारहे वासे पंचालेख जणवर कंपिएलपुरे नगरे वस्स रण्णो चुलणीए देवीए कुच्छिसि दारियताप पच्चामाया ) वहां के राजाका नाम द्रुपद था। रोजाका वर्णन भी पहिले जैसा ही जानना चाहिये । इस की रानी का नाम चुलनीदेवी था । कुमार का नाम धृष्टद्युम्न था - यह युवराज था । वह सुकुमारिका आर्या का जीव उस दूसरे ईशान देवलोक से आयु आदि क्षय हो जाने के कारण चक्कर इसी जंबूद्वीप नाम के द्वीप में भरत क्षेत्र में, पांचाल जनपद में कांपिल्यपुर नगर में द्रुपद राजा की चुलनीदेवी की कुक्षि में पुत्री रूपसे अवतरित हुआ । (तएणं सा चुलणीदेवी नवण्हं मासाणं जाव
बेधुं हो. ( तत्थ णं दुवए नामं राया होत्था, वन्नओ, तस्सणं चुलणी देवी धज्जुणे कुमारे, जुवराया, तरणं सा सूमालिया देवी ताओ देवलोयाओ आ Baणं जाव चइता इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएस कंपिल्ल पुरे नयरे दुवयस्स रण्णो चुरणीए देवीए कुच्छिसि दायित्तात् पच्त्रायाया ) त्यांना રાજાનું નામ દ્રુપદ હતું. રાજાનું વર્ણન પણ ઔપાતિક સૂત્રમાં વર્ણિત કોણિક રાજાની જેમજ જાણી લેવું જોઇએ. તેની રાણીનું નામ ચુલની દેવી હતું. તેના પુત્રનું નામ ધૃષ્ટદ્યુમ્ન હતું. ધૃષ્ટદ્યુમ્ન યુવરાજ હતા, સુકુમારિકા આર્યાને જીવ તે બીજા દેવલેાકથી આયુ વગેરે ક્ષય થવા બદલ ચીને આજ જબુદ્રીપ નામના દ્વીપમાં, ભરત ક્ષેત્રમાં, પાંચાલ્ય જનપદમાં, કાંપિલ્યપુર નગરમાં દ્રુપદ शन्तनी युद्धनी देवीना G४२मां पुत्री ३ये अवतरित थये. ( त एवं सा चुळणी
For Private and Personal Use Only