Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
अनगारधर्मामृतवर्षिणी टीका ० १६ सुकुमारिका चरितनिरूपणम्
२४७
;
6
ततः खलु गोपालिका आर्याः सुकुमारिकामार्यामेवमादिषुः एवं खलु हे देवानुपये ! आयें ! वयं श्रमण्यः - तपस्विन्यः निग्रन्ध्यिः ब्राह्याभ्यन्तरग्रन्थिरहिताः समायावद ब्रह्मचारिण्यः स्मः, नो खलु कल्पतेऽस्माकं सरीसिवाए शरीरखकुशिया होत्तए ' भवितुम् इति स्वं च खल हे आयें | शरीराकुक्षिका जाता. अभो६= पुनः पुनरतिशयेन हस्तौ धावसि =प्रक्षालयसि यावत् स्थानं वा शय्यां वा स्वाध्यायभूमिं वा जलेनाभ्युक्ष्य चेरसि' चेतयसि स्थानादिकं करोमीत्यर्थः । तत्-तम्मात् त्वं खलु हे देवानुप्रिये ! तत् स्थानम् ' आलोएहि ' आलोचय, स्वाविचारं प्रकाशयेत्यर्थः । यावत् 4 पड़िवज्जाहि ' प्रतिपद्यस्व प्रायश्चित्तं स्वीकुरु ' इत्यर्थः । ततः खलु सा सुकुfear आर्या ने उस सुकुमारिका ओर्या से कहा - ( एवं खलु देवाणुष्पिया ! अज्जे अम्हे समणीओ निग्गंधीओ ईरियासमियाओ जाव बंभचेर धारिणिओ, नो खलु कप्पड़ अम्हं सरीरबाउसिया होत्तए, तुमंच णं अज्जे सरीरवासिया अभिकवणं २ हत्थे धोवेसि, जाब चेरसि ) हे देवा! हम आर्याएँ निर्ग्रन्थ श्रमणियां हैं। ईर्या आदि पांच समि तियोंका पालन करनी हैं। नौकोटि ब्रह्मचर्य सहितको पालन करती हैं । अतः हम लोगों को अपने शरीर के संस्कार करने में परायण बनना कल्पित नहीं हैं । हे आयें ! तुम शरीर संस्कार करने में परायण बन चुकी हो । बार २ तुम हाथों को धोती हो यावत् स्थान को शय्या को, और स्वाध्याय भूमि को पहिले से ही पानी से धोकर नियत करती हो ( तं तुमं णं देवाणुप्पिए ! तस्स ठाणस्स आलोएहि, जाव परिवज्जाहि ) इस लिये हे देवानुप्रिये ! तुम उस स्थान की आलोचना करो- अपने अतिचारों को प्रकाशित करो यावत् उनका प्रायश्चित्त लो ।
Acharya Shri Kailassagarsuri Gyanmandir
सुकुमारि मायने आ प्रमा उधुंठे - ( एवं खलु देवाणुपिया ! अज्जे अम्हे समणीओ निग्गंधीओ ईरियासमियाओ जाब गंभचे धारिणिओ को खलु कप्पइ अम्हे सरीरवा उसियाए होत्तए, तुमं च णं अज्जे सरीरबाउसिया, अभिकरणं २ हत्थे धोवेसि जा चएसि ) देवानुप्रिये ! अमे मर्यायो निर्भय श्रमણીએ છીએ, ઇર્યાં વગેરે પાંચ સમિતિએનું અમે પાલન કરીએ છી, નવકોટિથી બ્રહ્મચ મહાવ્રત ધારણ કરીએ છીએ. એધી પેાતાના શરીરના સસ્કાર કરવા એ આપણા માટે ચેાગ્ય ગણાય નRsિ. હું આર્ય ! તમે શરીરના સસ્કારમાં પરાયણ બની ચૂકી છે. તમે વારંવાર હાથે ને ધુએ છે. યાવત્ સ્થાનને, શય્યાને અને સ્વાધ્યાયભૂમિને પહેલેથી જ પાણીથી ધેઈને નક્કી કરી લે છે. ( तं तुमं णं देवाधिए ! तरस ठाणस्स आलोएहि, जाव पडिवज्जाहि ) संधी
For Private and Personal Use Only