Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४९
माताधर्मकथाजसचे मारिका आर्या गोपालिकानामार्याणामेतमर्थ 'नो आढाइ' नाद्रियते, नो परिजानीते तद्वचने ध्यान न ददाति, । अनाद्रियमाणा अनादरं कुर्वती, अपरिजानाना-ध्यानमददाना विहरति आस्ते । ततः खलु ताः गोपालिका आर्याः सुकुमारिकामार्यामभीक्ष्णं-पुनः पुनरभिहीलन्ति खसन्ति निन्दन्ति यावत् परिभवन्ति । अभीक्ष्णं पुनः पुनः, ' एयमद्वं' पतमर्थम् उक्तमय शरीरशोभाकरणजलपक्षेपादिकं निवारयन्ति प्रतिषेधयन्ति । ततः खलु 'तीए' तस्याः सुकुमारिकायाः श्रमणीभिर्निग्रन्थीभिः हील्यमानाया यावद् वार्यमाणाया अयमेतपः वक्ष्यमाणस्वरूपः आध्यात्मिको यावन्मनोगतः संकल्पो-रिचार समुपद्यत-भादु(तएणं सा सूमालिया गोवालियागं अजाणं एगाष्टुं मो आढाइ, नो परिजागाइ, अणाहागमाणी, अपरिजाणमाणी, विहरइ) सुकुमारिका आर्या ने गो पालिका आयौ के इस कथन रूप अर्थ को आदर की दृष्टि से नहीं देखा. उनके वचनों पर उसने कुछ भी ध्यान नहीं दिया। इस तरह बाले वचनों का अनादर और उन पर ध्यान नहीं देती हुई वह रहने लगी (तएणं ताओ अज्जाओ सूमालियं अज्ज अभिवणं २ एयरटुं निवारेति, तएणं तीसे सूमालियाए समी िनिगंथीहिं हीलिजाए जाव वारिज्जमाणीए इमेयारूवे अज्झथिए जान सनुपज्जिस्था । इस के पश्चात् उन गोपालि का आर्या ने उस सुकुमारिका आर्या की धार २ अवहेलना की, उस पर वे गुस्सा भी हुई उसकी निंदा भी की गावत् उसका तिरस्कार भी किया। बार २ उसे शरीर की शोभा करने से और जल का सिंचन करने से रोका। तब उसे इस प्रकार का હે દેવાનુપ્રિયે! તમે તે સ્થાનની આચના કરે–પિતાના અતિચારને પ્રકા शित ४२॥ यावतू ना माटे प्रायश्चित्त ४२१. (तएणं सा सुमालिया गोवालियाणं अनाणं एयम, नो आढाइ, नो परिजाणःइ, अणादायमाणी, अपरिजाणमाणी, विहाइ) सुभारि सार्या गोपाल। मार्यान मा ४थन३५ २०५ने मा६२ દષ્ટિથી જોયો નહિ, તેમનાં વચનો ઉપર તેણે કંઈ પણ વિચાર કર્યો નહિ. આ રીતે તેમના વચનો અનાદર અને તે પ્રત્યે બેદરકાર થઈને તે પિતાનો १मत ५.२ ४२॥ al. ( तएणं ताओ अज्जाओ सूमालियं अज्ज अभिक्खणं २ एयमटुं निवारे ति, नएणं तीसे सूमालियाए समणीहि निग्गंधीहि हीलिज्जमाणीय जाव वारिज्जमाणीए इमेयारूवे अज्जथिए जाव समुप्पन्जित्था) या२५छी તે ગે પાલિકા આર્યાએ તે સુકુમારિકા આર્યાની વારંવાર અવહેલના કરી, તેની તરફ તેમણે ગુસ્સો પણ બતાવ્યો, તેની નિંદા કરી યાવત્તેને તિરસ્કાર પણ કર્યો. તેને વારંવાર શરીરને શોભાવવા બદલ તેમજ જળનું સિંચન કરવા બદલ
For Private and Personal Use Only