Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
ज्ञाताधर्मकथासू
नाम्न्यः साध्यः, ‘तहेब समोसड्डाओ' तथैव समवसृताः सुव्रतावद् गोपालिकाः समागताः । ' तव संघाडओ जांव अणुष्पविद्वे ' तथैव संघाटको यावद् अनुपविष्टः गोपालिकानामार्याणामेकः संघाटकः यावत् सुकुमारिकाया गृहेऽनुपविष्टः । तथैव यावत् सुकुमारिका ता आर्याः अशनादिना प्रतिलभ्भ्य एवं वक्ष्यमाणमकारेण अवादीत् - हे आर्याः ! एवं खलु अहं सागरस्य दारकस्यानिष्टा यावद्= अकान्ता अप्रिया अमनोज्ञा अमनोमा मनः प्रतिकूलाऽस्मि, नेच्छति खलु सागरको मम नाम वा गोत्र वा श्रोतुम्, किं पुनर्यात् मया सह परिभोगं वा, यत्र मम नामाऽपि श्रोतुं नेच्छति तत्र का वार्ता परिभोगस्य, अहं तु तेन सर्वथा परि, त्यक्तेति भावः । अपि च यस्मै यस्मै खलु ' दिज्जामि ' दीये = स्वपित्रा प्रदत्ता भवामि, तस्य तस्यापि च खलु अनिष्टा यावद् अमनोमा - मनः प्रतिकूला भवामि, हे आर्याः ! यूयं च खलु ' बहुनायाओ' बहुज्ञाताः ज्ञानातिशययुक्ताः, 'एवं तहेव समोसड्डाओ तहेब संघाडओ जाव अणुपविडे तहेब जाव समा लिया पडिलभित्ता एवं वयासी) गोपालिका नामकी आर्यिका जो श्रुत पारगामिनी थीं इस प्रकार से कि जिस प्रकार से तेतलि प्रधान नामक चौदहवें अध्ययन में सुब्रता साध्वी वर्णित हुई है - थीं- वे उसी तरह से वहीं आई। इनका एक संगाडा था, यावत् सुकुमारिका के घर में गोचरी के लिये प्रवेश किया। सुकुमारिका ने बड़ी भक्ति के साथ उन्हें आहार पानी दिया और देकर वह फिर इस प्रकार से उनसे कहने लगी- ( एवं खलु अज्जाओ ! अहं सागरस्म अणिट्टा, जाव अम नामा, नेच्छइ णं सागरए मम नामं वा जाव परिभोग वा जस्स २ वि यणं दिजामि तस्म - तस्स वि य णं अणिट्टा, जाव अमणामा भवामि तुग्भे य णं अज्जाओ ! बहुनाघाओ एवं जहा पहिला जाब ज्वलद्वे ata समोसाओ तब संघाडओ जाव अणुपविडे तहेव जात्र समालिया पडि भित्ता एवं वयासी)
ગોપાલિકા નામે આયિકા કે જે શ્રુત પારગામિની હતી. તેતલીપ્રધાન નામના ચૌદમા અધ્યયનની સુવ્રતા સાધ્વી જેવી હતી. તેવી જ તે પણ हती. સુત્રતા સાધ્વીની જેમ જ તે યાવતુ સુકુમારિકાના ઘેર તે ગેચરી માટે ગઇ. સુકુમારિકાએ ખૂબ જ ભકિત-ભાવથી તેમને આહારપાણી આપ્યુ. અને આપીને તે તેમને આ પ્રમાણે કહેવા લાગી~~~
( एवं खलु अज्जाओ अहं सागरस्स अणिट्ठा, जाव अमणामा नेच्छइ णं सागरए मम नामं वा जाव परिभोगं वा जस्स २ वि यणं दिज्जामि तस्स तस्स वि य णं अणिवा, जाव अमणामा भवामि तुभे य णं अज्जाओ ! बहुनायाओ,
For Private and Personal Use Only