Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् ५७ ब्रह्मचारिणी सा बहुभिश्चतुर्थषष्ठाप्टमभक्तैर्यावत्-तपः कर्मभिरात्मानं भावयन्ती विहरति आस्तेस्म । ततः खलु सा सुकुमारिका आर्या अन्यदा कदाचिद् यत्रैव गोपालिका आयर्यास्तौवोपागच्छति उपागत्य वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-हे आर्याः ! इच्छामि खलु युष्माभिरभ्यनुज्ञाता सती चम्पानगर्या बहिः मुभूमिभागस्योद्यानस्यादरसामन्ते = नातिदूरे नातिनिकटे षष्ठषष्ठेन-पाठ भक्तानन्तरं पुनः षष्ठभक्तेन ' अणिकिवत्तेणं ' अनिक्षिप्तेन =अविश्रान्तेन-अन्तररहितेन, तपाकर्मणा ' सूराभिमुही' सूर्याभिमुखी 'आया. वेमाणी' आतापयन्ती-आतापनां कुर्वती विहर्तुम् ' इति । ततस्तदनन्तरं ता गोपालिका आर्याः सुकुमानिकामार्यामेवमवादिषुः-हे आर्ये ! वयं स्खलु श्रमण्यो और नौ कोटी ब्रह्मचर्य से महाव्रत की रक्षा करने लगी। अनेक चतुर्थ, षष्ठ, अष्टम, भक्त आदि तपस्याओं से अपने आपको भावित भी करने लगी। एक दिन की बात है कि वह सुकुमारिका आर्या साध्वी-जहां गोपालिका आर्या विराज मान थी वहां गई-( उवागच्छित्ता वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी, इच्छामि णं अ. ज्जाओ! तुन्भेहिं अभणुनाया समाणी चंपाओ बाहिं सुभूमिभागस्स उजाणस्स अदूर सामंते छटुं छठेणं अणिक्खित्ते णं तवोकम्मे णं सरा भिमुही आयावेमाणी विहरित्तए ) वहां जाकर उसने उन्हें वंदना की, नमस्कार किया ! वंदना एवं नमस्कार कर फिर वह इसप्रकार कहने लगी-हे भदंत ! मैं आप से आज्ञा प्राप्त कर चंपा नगरी से बाहिर सुभूमिभाग नाम के उद्यान के समीप अंतररहित छ? छ? को तपस्या से सूर्याभिमुखी होकर आतापना करना चाहती हूँ। (तएणं ताओ गोवालियाओ अज्ञाओ सूमालियं एवं क्यासी-अम्हेणं ચતર્થ, ષષ્ઠ, અષ્ટમ ભક્ત વગેરે તપસ્યાઓથી પિતાને ભાવિત પણ કરવા લાગી. એક દિવસની વાત છે કે તે સુકુમારિકા આર્યા સાધ્વી જ્યાં ગપાલિકા भार्या विमान ती त्यां 5. ( उधागच्छित्ता वंदइ, नम सइ, वंदित्ता, नर्मसित्ता एवं वयासी, इच्छामि णं अज्जाओ ! तुभेहिं अब्भणुन्नाया समाणी चंपाओ बाहिं सुभूमिभागस उजाणम्स अदूरसामंते छ8 छद्रेणं अणिक्खित्तेणं तवो कम्मेणं सूराभिमुही आयावेमाणि विहरित्तए ) त्या नेते तेभने नारी નમસ્કાર કર્યા. વંદન તેમજ નમસ્કાર કરીને તેણે આ પ્રમાણે કહ્યું કે હે ભદંત ! આપની આજ્ઞા મેળવીને હું ચંપા નગરીમાં બહાર સુભૂમિભાગ નામના ઉદ્યાનની પાસે અંતર રહિત છઠ્ઠ છઠ્ઠની તપસ્યા કરતાં સૂર્યાભિમુખી થઈને माता५॥ ४२१॥ २छु छु. (तपणं ताओ गोवालियाओ अज्जाओ समालियं
For Private and Personal Use Only