Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकथासो ममोमा-मतसः स्थानभूता, किंबहूना उदुम्बर पुष्पमिव — उदुम्बरपुष्पं केनापि इष्टम् ' इतिवत् श्रवणविष यत्वेन सा दुर्लभा, किमङ्ग ! पुन-दर्शनविषयतया, तत्तस्माद् नो खलु अहमिच्छामि सुकुमारिकाया दारिकायाः क्षणमपि विप्रयोग= वियोगम् , तत्-तस्माद् यदि खलु हे देवानुप्रिय ! सागरदारको मम 'घरजामाउए ' गृहजामातृका गृहवासीजामाता भवति 'तोणं' तर्हि खलु अहं सागराय दारकाय मुकुमारिकां ददामि । ततः खलु स जिनदत्तः सार्थवाहः सागरदत्तेन सार्थवाहेनैव मुक्तः सन् यौव स्वकं गृहं तत्रैवोपागच्छति, उपागत्य सगरदार स्वपुत्रं शब्दयति, शब्दयित्वा एवमवादीत्-एवं खलु हे पुत्र ! सगारदत्तः सार्थवाहो ममम प्रति, 'सम्बन्धसामान्ये षष्ठी' एवं वक्ष्यमाणप्रकारेण अवादीएवं खलु हे देवानुप्रिय ! सुकुमारिका दारिका ममैका एक जाता इष्टा ' तं चेव' है। यह मेरे लिये ईष्ट यावत् मनोम है-कान्त है, प्रिय है और मनोज्ञ है । अनुकूल होने से इष्ट, ईप्सित होने से कान्त प्रीतिपात्र होने से प्रिय मनको रुचने वाली होने से मनोज्ञ एवं मन का स्थान भूत होने से मनोज्ञ है । ज्यादा क्या कहूँ यह तो हमें उदुंबर पुष्प के समान दर्शन दुर्लभ थी-सुनने की तो बात ही क्या । अतः मैं इसे देना नहीं चाहता हूँ। कारण इस सुकुमारिका दारिका के विना मैं एक क्षण भी नहीं रह सकता हूँ इसलिए हे देवानुप्रिय ! सागर यदि घरजमाई बन कर रहना चाहे तो मैं उन्हें यह अपनी सुकुमारिका पुत्री दे सकता हूँ। (तएण से जिणदत्त सत्थवोहे सागरदत्तण सत्थवाहेणं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता सागरदोरगं सद्दावेइ, सहावित्ता एवं वयासी-एवं खलु पुत्ता ! सागरदत्ते सत्थवाहे मम एवं આ મને ઈષ્ટ યાવતું મનેમ છે એટલે કે કાંત છે, પ્રિય છે, અને મનેમ છે. અનુકૂળ હવા બદલ ઈષ્ટ, ઈસિત હોવાથી કાંત, પ્રીતિપાત્ર હોવા બદલ પ્રિય અને મનને ગમે એવી હોવાથી મને જ્ઞ તથા મનને આશ્રય હોવાથી મનેમ છે. વધારે શું કહું ! આ તે અમને ઉર્દુબર પુષ્પની જેમ દર્શન-દુર્લભ હતી. સાંભળવાની તે વાત જ શી કરવી ! એથી આને હું આપવા ઈચ્છતા નથી. કારણ કે એના વગર હું ક્ષણવાર પણ રહી શકતું નથી. એટલા માટે હે દેવા મુપ્રિય ! સાગર જે ઘર જમાઈ થઈને મારી પાસે રહેવા ઈચ્છતા હોય તે હું આ મારી સુકુમારીક પુત્રી તેમને આપી શકું તેમ છું.
(तएणं से जिणदत्ते सत्यवाहे सागरदत्ते णं सत्यवाहे गं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सागरदारंग सदावेइ, सहावित्ता एवं वयासी-एवं खलु पुत्ता ! सागरदत्ते सस्थवाहे मम एवं बयासी-एवं खल्लु
For Private and Personal Use Only