Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगारधर्मामृतवर्षिणी टीका अ० १६ सुकुमारिकाचरितवर्णनम्
१९३
-
-
पात्र = कन्या योग्योऽयं मत्पुत्रः सागरः' इति, 'सलाह णिज्जं वा ' श्लाघनीयं = प्रशंसनीयं वा 'सरिसो वा संजोगो' सदृशो वा संयोगः - अयं कन्यावरयो वैवा हिकः ः सम्बन्धः कुलेन रूपेण गुणेन वा तुल्य इति, 'तो' तर्हि ' दिज्जउ ' ददातु भवान् खलु सुकुमारिकां दारिकां सागराय = मत्पुत्रायेतिभावः । ततः खलु हे देवानुप्रिय ! ब्रूहि किं दशकिं दद्यां शुल्कं = संमानार्थं द्रव्यं सुकुमारिकाया दारिकायाः ? ततः खलु स सागरदत्तः सार्थवाहस्तं जिनदत्तमेवमवादीत् - एवं खलु हे देवानुप्रिय ! सुकुमारिका दारिका ममैका एकजाता = एकैवोत्पन्ना, तथा-इष्टाअनुकूला, यावत् - कान्ता - ईप्सिता, प्रिया = प्रीतिपात्रा, मनोज्ञा मनोगता तथाकन्या के योग्य है यह संबन्ध प्रशंसनीय है, कन्या और वर का यह वैवाहिक संबन्ध कुल रूप और गुणों के अनुरूप है तो आप अपनी पुत्री सुकुमारिका को मेरे पुत्र सागर के लिये प्रदान कर दीजिये - ( तएर्ण देवाविया ! किं दलपामो सुक्कं सुमालियोए ? ) हे देवानुप्रिय ! साथ में यह भी कहदीजिये कि सुकुमारिका दारिका के संमानार्थ हम क्या द्रव्य देवें ( एणं से सागरदन्ते तं जिणदत्तं एवं वयासीएवं खलु देवाणुपिया ! सूमालिया दारिया मम एगा, एगजाया ईट्ठा जाव किमंगपुण पासणयाए तं नो खलु अहं इच्छामि, सूमालियाए दारियाए खणमवि विष्पओगं तं जहणं देवाणुपिया ! सागरदारए मम धरामाउए भवइ, तो णं अहं सागरस्स सूमालियं दलयामि ) सागरदत्तए ने जिनदत्त से तब इस प्रकार कहा - हे देवानुप्रिय ! यह सुकुमारिका पुत्री मेरे यहां एक ही लड़की है और यह एक ही उत्पन्न हुई
છે, આ સબધ સારા છે, કન્યા તેમજ વરનેા આ લગ્ન સબધ કુળ રૂપ અને ક્ષુણ્ણાને અનુરૂપ છે તે તમે તમારી પુત્રી સુકુમારિકાને મારા પુત્ર સાગરને भाटे आये. (तएणं देवाणुपिया ! किं दलयामो सुक्क सुमालियाए १) डे हेवाનુપ્રિય ! સાથે સાથે એ પણ અમને જણાવા કે સુકુમારી દારિકાના સમાના અમે શું દ્રવ્ય રૂપમાં આપીએ ?
( तणं से सागरदत्ते तं जिणदत्तं एवं क्यासी एवं खलु देवाणुपिया ! सूमालिया दारिया मम एगा. एग जाया इट्ठा जाव किमंगपुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमत्रि विष्पओगं तं जइर्ण देवाणुपिया ! सागरदारए मम धरजामाउए भवइ, तो णं अहं सागरस्स दारगस्स सुमालियं दलयामि ) त्यारे सागरहते हत्तने या अमाशे उठे हे हेवानुप्रिय ! मा સુકુમારિકા દારિકા મારે એકની એક પુત્રી છે અને આ એક જ જન્મી છે.
ज्ञा २५
For Private and Personal Use Only