Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकथासूचे कणमिश्रितभस्म अचिः इन्धन प्रतिबद्धा ज्वाला, ज्वालातु-इन्धनच्छिन्ना, आला. तम्-उन्मुकं, शुद्धाग्निः लोपिण्डस्थाऽग्निः । असिपत्रादि-शुदाग्निपर्यन्तानां स्पर्श इव सुकुमरिकायाः करस्पर्शी भवेत्कथञ्चित्किम्? नायमर्थः समर्थ-अयं दृष्टान्तसमूहः करस्पर्श साम्यं प्राप्तुं न समर्थः तर्हि कीदृशः १ इत्याह 'एत्तो अणिद्वतराए चेव०' एतस्माद् असिपात्रदीनां स्पर्शादनिष्टतरक एव, अकान्ततरक एव-अत्यन्तमकमनीय एव, अप्रियतरक एव अतिदुःखजनकएव अमनोज्ञतरकएच-अतिशयेन मनोविकृतिकारकएव अमनोमतरकएर अतिशयेन मनः प्रतिक्लएव वर्तते, तमेवम्भूतं पाणिस्पर्श सुकुमारिकादारिकायाः करस्पर्श प्रतिसंवेदयति अनुभवति ।
ततः खलु स सागरदारकः अकामकः= निरभिलाषः 'अवसव्वसे' अपस्ववश:= अपगतस्वातन्त्र्यः विवशः सन् मुहूर्तमात्र=स्तोककालं संतिष्ठते (ततः खलु स सागरदत्तः सार्थवाहः सागरस्य दारकस्य अम्बापितरौ मित्रज्ञातिस्वजनसम्बन्धिपभस्म अचिं-इन्धन प्रतिबद्ध ज्वाला, ज्वाला-इन्धन से रहित ज्वाला अलात-उल्मुक शुद्धाग्नि-लोहपिण्डस्थ अग्नि । इन असिपत्र से लेकर शुद्धअग्नि पर्यन्त पदार्था का स्पर्श जैसा होता है वैसा ही सुकुमारिका के कर का स्पर्श हो सकता था-परन्तु यहां यह अर्थ समर्थित नहीं है -अर्थात् उसके सुकुमारिको के कर स्पर्श में इन दृष्टान्तों के स्पर्श की समानता नही मिल सकती है क्यों कि वह स्पर्श तो इनके स्पर्श से भी अधिक अनिष्टतर हीथा, अकान्ततरक ही था-अत्यन्त अकमनीय था, अप्रिय तरकही था-अत्यन्त दुःखजनक ही था, अमनोज्ञतरक ही था -अत्यंन्त मनो विकृतिजनक ही था, अमनोमतरक ही था अत्यन्त मनः प्रतिकूल ही था। (तएणं से सागरए अकामए अवसव्वसे मुहुत्तमित्तं संचिट्ठइ, तएणं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स જવાળા, અલાત-ઉત્સુક, શુદ્ધ અગ્નિ-હપિંડસ્થ અગ્નિ-આટલી વસ્તુઓનું ગ્રહણ કરવું જોઈએ. આ અસિપત્રથી માંડીને શુદ્ધ અગ્નિ સુધીના પદાર્થોને જે જાતને સ્પર્શ હોય છે તે જ સુકુમારિકાના હાથને પણ સ્પર્શ હતે.
પણ હકીકતમાં તે આ વસ્તુઓની સમાનતા પણ તેના તહણ સ્પર્શની સાથે કરી શકાય તેમ નથી કેમકે તેને હાથને સ્પર્શ તે ઉકત વસ્તુઓના સ્પર્શ કરતાં પણ વધારે અનિષ્ટતર હતો, અકાંતતરક હતા, અતીવ અકમનીય હતું, અપ્રિયતરક હતું, અત્યંત દુઃખજનક હતું, અમને મરક હો, ખૂબજ મને વિકૃતિજનક હતું, અમનેમ તરક હતા, બહુ જ મનઃ પ્રતિકૂળ હતા.
(तएणं से सागरए अकामए अवसबसे मुहत्तमित्तं संचिट्ठइ, तएणं से सा
For Private and Personal Use Only