Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
ज्ञाताधर्मकथाजस्त्र तन्तीत्यर्थः । ततः खलु स सागरदत्त कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् हे देवानुप्रियाः ! यूयं खलु एतं द्रमकपुरुष रङ्कपुरुष विपुलेन अशनपानखाद्यस्वाधेन प्रलोभयत प्रलोभ्य गृहमनुषवेशयत, अनुप्रवेश्य खंडकमल्लक खण्डशरावं खण्डघटक-पानीयपानं ' से ' तस्य द्रमकपुरुषस्य एकान्ते एकान्त स्थाने ' एडेह । निक्षेपयत, निक्षेप्य अलंकारिककर्म = केशनखच्छेदनादिकं नापितादिमिः कारयत, कारयित्वा स्नातं कृतवलिकर्माणं यावत् सर्वालङ्कारथीं। (तए णं से सागरदत्ते कोडुबियपुरिसे सद्दावेइ, सदावित्ता एवं वयासी-तुम्भे णं देवाणुप्पिया ! एयं दमगपुरिसं विउलेणं असणपाणखोहम साइमं पलोभेइ, पलोभित्ता गिहं अणुपवेसेह, अणुपवेसित्ता खंडगमल्लग खंडघडगं तं एगंते एडेह एडित्ता अलंकारिकम्मं कारेह कारित्ता पहायं कयबलि० जाव सव्वालंकारविभूसियं करेह करित्ता मणुपणं असणपाणखाइमसाइमं भोयावेह, भोयोवित्ता मम अंतियंउवणेह ) इसके बाद सागरदत्तने आज्ञाकारी पुरुषों को बुलाया । बुलाकर उसने इस प्रकार कहा देवानुप्रियो। तुम लोग इस दरिद्र पुरुषको विपुल अशन, पान,खाद्य और स्वाद्यरूप चतुर्विध आहारका प्रलोभन दो-प्रलोभन देकर फिर इसे घर में भीतर करलो । जब यह घरके भीतर हो जावेगा तय तुमलोग इसके ये खंडमल्ल (फटी लंगोटी ) और खंडघटक इससे छुड़ा. कर किसी एकान्त-सुरक्षित स्थान में रखो। बाद में नापित ( नाई ) को बुलाकर इसके सुन्दर ढंग से बाल बनवाओ नखआदि जो वढ़ रहे ( तएणं से सागरदत्ते कोडुंबियपुरिसे सदावेइ, सदावित्ता एवं वयासी-तुम्भेणं देवानुप्पिया! एयं दमगपुरिसं विउलेणं असणपागखाइमसाइमं पलोभेइ,पलोभित्ता गिहं अनुप्पवेसेह, अणुप्पवेसित्ता खंडगमल्लगखंड धडगंतं एगं ते एडेह, एडित्ता अलं. कारिकम्मं कारेह कारित्ताहायंकयवलिजाव सव्यालंकारविभूसियं करेह करिता मणुण्णं असणपाणखाइमसाइमं भोयावेह, भोयावित्ता मम अंतियं उवणेह) ત્યારપછી સાગરદત્ત આજ્ઞાકારી પુરૂષને બોલાવ્યા. બોલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તમે લેકે આ દરિદ્ર પુરૂષને પુષ્કળ પ્રમા
માં અશન,પાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચાર જાતના આહારની લાલચ આપે. લાલચ આપીને તેને ઘરની અંદર બોલાવી લે. જ્યારે તે ઘરમાં આવી જાય ત્યારે તમે તેની પાસેના ખંડમલ અને ખંડઘટક લઈને તેને એકાંત સુરક્ષિત સ્થાનમાં મૂકી દે. ત્યારપછી હજામને બેલાવીને તેના સરસ રીતે વાળ કપાવી નાખે અને વધી ગયેલા નખ વગેરેને કપાવી નાખે. ત્યારપછી તેને સ્નાન
For Private and Personal Use Only