Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् २१९ ___टीका-'तएणं से ' इत्यादि । ततस्तदनन्तरं खलु स सागरदत्तः सार्थवाहोऽन्यदा-अन्यस्मिन् कस्मिश्चित् काले 'उपि आगासतलगंसि' उपरि आकाशतलके पासादोपरिभागे , सुहनिसण्णे ' सुखेनोपविष्टः, राजमार्गमवलोकमानः २ तिष्ठति । ततः खलु स सागरदत्त एकं महान्त ' दमगपुरिसं' द्रमनपुरुष 'दमग' इति देशीयः शब्दः दरिद्रपुरुषं पश्यति, किम्भूतम् ? इत्याह-'दंडिखंड निवसणं ' दण्डिखण्डनिवसनं दण्डि-कृतसन्धानं जीर्णवस्त्रं तस्य खण्डं तदेव निवसनं परिधानवस्त्रं यस्य स दण्डिखण्ड निवसनस्तम्, तथा-, खंडमल्लग घडगहत्थगयं' खण्डमल्लकघटकहस्तगत= खण्डमल्लकं-खण्ड शरावं स्कुटितशरावं भिक्षापात्रं, तथा खण्डघटकश्च-खण्डरूपो घटः स्कुटितस्य घटस्य भागः स एवं जलपात्र, एतदद्वयं हस्तगतं यस्य तम्, 'मच्छियासहस्सेहिं जाव अन्निज्जमाणमग्गं' मक्षिकासहरी वित् अन्वीयमानमार्ग, शरीरवस्त्रादेर्मलिनत्वात् तत्पृष्ठतो मक्षिका आप
'तएणं से सागरदत्ते' इत्यादि।
टीकार्थ-(तएणं से सागरदत्ते)इसके बाद सागरदत्तने किसी एक समय " उप्पि आगासतलगंसिं" अपने प्रासाद के ऊपर सुख पूर्वक बैठी हुई स्थिति में राजमार्ग का अवलोकन करते समय ( एगं महं दमगपुरिसं पासइ) एक अत्यंत दरिद्र पुरूष को देखा ( दंडिखंडनिवसणं खंडगमल्लगघडगहत्थगयं मच्छियासहस्सेहिं जाव अनिज्जमाणनग्गं ) जो जीर्णवस्त्र के जुड़े हुए चिथडे को पहिने था और जिसके हाथ में खंडमल्लकथा-फुटा हुआ मिट्टि के खप्पर था - तथा पानी पीने के लिये फुटे हुए घट का एक खप्पर था। हजारो मक्खिया जिसके पीछे पीछे, शरीर और वस्त्रो के मलिन होने से भिन्न २ करती हुई उड़ रही
'तएणं से सागरदत्ते' इत्यादि । Aथ-(तएणं से सागरदत्ते) त्या२ मा सा२त्त असे मत (उपि आगासतलगंसिं) पोताना भाडेसानी ७५२ सुमेथी मेसी२ २।४मानुं अपन४२. तो. त्यारे तेणे (एगं महं दमगपुरिसं पासइ) मे ५४ ६२-४ -पुरुषने यो. (दंडिखंड निवसणं खंडगमल्लगघडगहत्थगयं मच्छियासहस्सेहिं जाव अनिज्जमाणमग्गं ) तेथे पूना पखना थीथमा ५७२६। उता भने तना मां
ખંડમલ્લક હતું ” એટલે કે ફુટી ગયેલા માટીના વાસણને એક કકડો હિતે તેમજ પાણી પીવા માટે ટેલી માટલીનું એક ખપર હતું હજારે માખીઓ તેની પાછળ પાછળ-શરીર અને વસ્ત્રોની મલીનતાને લીધે ઉડી રહી હતી.
For Private and Personal Use Only