Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
शाताधर्मकथा
प्रयत्नुभवन् विहरति । ततः खलु स सागरदारकस्तस्या अङ्ग स्पर्शमसहमानोऽपस्ववशः=अपगत स्वातन्त्र्यः, सन् मुहूर्तमात्र संतिष्ठते । ततः खलु स सागरदारकः सुकुमारिकां दारिकां सुखप्रसुप्तां ज्ञात्वा सुकुमारिकाया दारिकायाः पार्श्वत उत्तिष्ठति, उत्थाय यत्रैव स्वकं शयनीयं तत्रैवोपागच्छति, उपागत्य शयनीये, 'निवज्जइ ' निषीदति स्वपितीत्यर्थः । ततः खलु सुकुमारिका दारिका ततो मुहूर्तान्तरे प्रतिबुद्धा - जागरिता सति पतित्रता ' पइमणुरत्ता' प्रत्यनुरक्ता स्वपतिं प्रत्यनुरागिणी, पार्श्व पतिमपश्यन्ती ' तलिमाउ ' तल्यात्= शयनीयाद् उत्तिष्ठति, उत्थाय यत्र पच्चणुभवमाणे विहरड़ तएण से सागरए अंगफासं असहमाणे अत्रसव्वसे मुत्तमित्तं संचि ) इसके बाद सागरदारक सुकुमारिका के साथ जहां वासगृह - शयन घर था वहाँ गया वहां जाकर वह उस सुकुमारिकाके साथ एक शय्यापर बैठ गया। बैठ जाने पर उस सागरदारक को सुकुमारिका दारिकाका अगंस्पर्श इस रूपसे प्रतीत हुआ - जैसे मानो असिपत्र आदिका स्पर्श हो ! इन असिपत्र (खड्गको यावत्) आदिको के स्पर्श से भी उसका वह अंगस्पर्श यावत् अमनामतरक ही था । इस प्रकार का उसका अंगस्पर्श अनुभवता हुआ वह सागरदारक विवश बनकर वहां कुछ समय तक ठहरो बाद में जब उससे सहन नही हुआ तो । (तएण से सागरदारए सूमालियं दारियं सुहपसुत्त जाणिता सूमालियाए दरियाए पासाउ उद्देह, उद्वित्तां जेणेव सए सयणिज्जे तेणेव उवागच्छर, उवागच्छित्ता सयणीयंसि निवज्जइ, तरणं मालिया दारिया तओ मुहन्तं तरस्स पडिबुद्धा समाणी पइव्वया पह से सागर गफार्स असहमाणे अवसवसे मुहुत्तमित्तं संचि )
ત્યારપછી સાગર દારક સુકુમારિકાની સાથે જ્યાં વાસગૃહ-શયનઘર હતું ત્યાં ગયા, ત્યાં જઈને તે સુકુમારિકાની સાથે એક શય્યા ઉપર બેસી ગયા. એઠા બાદ તે સાગર દ્વારકને સુકુમારિકા દ્વારિકાના અગ-સ્પેશ એવા પ્રકારના જાય કે તે અસિપત્ર તરવાર વગેરેને સ્પર્શ ન હેાય ! અસિપત્ર વગેરે કરતાં પણ તેના અંગ ૫ યાવત અમનેામતરક હતા. આ રીતે તેના અંગ સ્પર્શીને અનુભવતા સાગર દારક લાચાર થઈને ત્યાં ઘેાડા વખત સુધી રાકાા અને ત્યારબાદ જ્યારે તેને તે પશ અસહ્ય થઇ પડયે ત્યારે
( तरणं से सागरदारए समालियं दारियं सुहपमुत्तं जाणिता सूमालियाए दारियाए पासाउ उट्ठे, उद्वित्ता जेणेव सए सयजिज्जे तेणेव उवागच्छर, उवापच्छिता सयणीयंसि नित्रज्ञ, तपर्ण समालिया दारिया तो मुहूर्ततरस्स
For Private and Personal Use Only