Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैनगारधर्मामृतवर्षिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम् विप्रहाय त्यक्त्वा इहागतः-कथमेत्तद् युक्तं, यत् निर्दोषां सुकुमारिकां विहाय सागरदारकोऽत्र सभायात इति । एवं बहोभिः 'खिज्जणियाहि य' खेदनिकामिःखेदपूर्णाभिस्तथा ' रुंटणियाहि य 'रुटणियाभिश्च देशीयोऽयं शब्दः, रोदनक्रियायुक्ताभिः वाग्भिः उपालभते पागरदत्तो जिनदत्तस्य उपालम्भं करोतीत्यर्थः ।
ततः खलु जिनदत्तः सार्थवाहः सागरदत्तस्य सार्थवाहस्यान्तिके एतमर्थ श्रुत्वा निशभ्य यत्रैव सागरदारकस्तत्रैवोपागच्छति, उपागत्य सागरकं दारकं स्चपुत्रमेवं वक्ष्यमाणपकारेण आदीत्-हे पुत्र ! त्वया खलु दुष्ठु अशोभनं कृतम् यत-सागरदत्तस्य सार्थवाहस्य गृहादिह हव्यमागतः, तत्-तस्माद् गच्छ खलु त्वं हे पुत्र ! एवमपि यथास्थितस्तथैव सागरदत्तस्य सार्थवाहस्य गृहम् । सागरदारको जिनदत्तं सार्थवाहमेवमवादीत्-हे तात ! अपि-निश्चयेन — आई' इति वाक्यालंकारे अहं दारियं अदिट्ठदोसं पइवयं विप्पजहाय इह मागओ बहूहिं खिजणियाहि य रुट्टणियाहि य उबाल भइ ) हे देवानुप्रिय ! क्या यह बात योग्य हैअथवा कुलमर्यादा के लायक है, या कुल की योग्यता के अनुसार है या कुल को शोभित करे ऐसी है, जो सागरदारक विना किसी दोषके देखे-पतिव्रता सुकुमारिका दारिका को छोड़कर यहां आ गया है इस प्रकार अनेक खेदपूर्ण एवं रोदनक्रिया युक्त वचनोंसे सागरदत्तने अपने संबधी जिनदत्तको ठपका-उलाहना दिया। (नएणं निणदत्ते सागरदत्तस्स एयमटुं सोच्चा जेणेव सागर ए दारए तेणेव उवागच्छइ, उवागच्छित्ता सागरयं दारयं एवंवयासी-दुहुणं पुत्ता तुमे कयं,सागरदत्तस्स गिहाओ इह हव्वमागए, तेणं तं गच्छह णं तुमं पुत्ता ! एवमविगए, सागरदत्तस्त गिहे, तएणं से सागरए जिणदत्तं एवं वयासी-अवि आई अहं ताओ!
હે દેવાનુપ્રિય ! શું આ વાત વાજબી છે? કુળ મર્યાદાને લાયક છે ? અથવા તે કુળની ગ્યતા મુજબ છે? કુળને શેભોવનારી છે ? કે જે સાગર દારક કોઈ પણ જાતના દેષ જોયા વગર પતિવ્રતા સુકુમારીકા દારિકાને ત્યજીને અહીં આવી ગયો છે? આ રીતે મનને દુભાવનારા તેમજ ગળગળા થઈને રડતાં રડતાં ઘણું વચનેથી સાગરે પોતાના વેવાઈ જિનદત્તને ઠપકો આપે. ( तएणं जिगदत्ते सागरदत्तस्स एयमढे सोचा जेणेव सागरए दारए तेणेव उवागच्छइ, उपागच्छित्ता सागरयं दारय एवं वयासी-दुट्ठणं पुत्ता तुमे कयं सागरदत्तस्स गिहाओ इह हव्वमागए, तेणं तं गच्छह णं तुमं पुत्ता ! एवमविगए, सागरदत्तस्स गिहे, तएणं से सागरए जिणदत्त एवं वगासी अघि आई असं
For Private and Personal Use Only