Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवरिणी टी० अ० १६ सुकुमारिकाचरितवर्णनम गमनं वा अभ्युपगच्छामि-स्वीकरोमि. किंतु खलु-निश्चयेन सागरदत्तस्य सार्थवाहस्य गृहे नैयगच्छामि । ततस्तदा-स सागरदत्तः सार्थवाहः कुड्यान्तरितः- भित्तिव्यवधानेन स्थितः सागरस्य दारकस्य एतमर्थम् उक्तं वचनं निशामयति-शृणोति, निशाम्य लज्जितः स्वयं, वीडितः परतः ‘विडे ' विड्ड:-देशीयोऽयं शब्दः स्वपरतोलज्जितः, जिनदत्तस्य गृहात् प्रतिनिष्कामति-निर्गच्छति । प्रतिनिष्क्रम्य यौव स्वकं गृहं तत्रोपागच्छति, उगत्य सुकुमारिकां दारिका शब्दयति, शब्दयित्वा अके-उत्सङ्गे ' निवे सेइ ' निवेशयति= उपवेशयति, निवेश्य एवमवादीत-हे पुत्री ! कि केन कारणेन खलु त्वं सागरेण दारकेण 'मुक्का' मुक्ता-त्यक्ता ? ।
विदारण करना गले में फांसी लगाकर मरजाना, गज, उष्ट्र आदि के मृतकलेवर मे मैं अपने आपको प्रविष्ट कराकर उस शरीरको मृतबुद्धि की कल्पना से गृद्ध पक्षियों द्वारा भक्षण करवाना यह सब में स्वीकारकर सकताई, इसी तरह दीक्षागृहण करना अथा विदेश में चलेजाना भी स्वीकारकर सकता हूँ-परन्तु मैं मागरदत्त के घरजानास्वीकार नहीं कर सकता हूँ । अर्थात् ये सब पूर्वोक्त आपकी आज्ञाएँ मुझे विना किसी संकोचके या विचारके मान्य हैं परन्तु सागरदत्तके घरजाना मुझे मान्य नहीं है । (तएणं से सागरदत्ते सत्यवाहे कुटुंतरिए मोगरस्स एयमटुं निसामेइ, निसामित्तालज्जिए, विलीए, विड्डे, जिनदत्तम्स गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुकुमालियं दारियं सदावेह, सदावित्ता अकेनिवेसेइ, निवेसित्ता एवं वयासी, किण्णं तुमं पुत्ता सागरएणं दारएणं मुक्का? अहं णं तुमं तस्स
ભેરવીને મરવું, હાથી ઊંટ વગેરેના મરેલા શરીરમાં પ્રવેશ કરી મારા શરી. રને મૃતબુદ્ધિની કલ્પનાથી ગીધ પક્ષીઓને ખવડાવવું આ બધું હું સ્વીકારી શકું તેમ છું, તેવી જ રીતે દીક્ષા ગ્રહણ કરવી અથવા તે પરદેશમાં જતા રહેવું પણ હું સ્વીકારી શકું છું પણ હું સાગરદત્તના ઘેર જવું સ્વીકારવા તૈયાર નથી. એટલે કે આ બધી ઉપરની તમારી આજ્ઞાએ મને કઈ પણ જાતના વિચાર કર્યા વગર માન્ય છે, પણ સાગરદત્તને ત્યાં જવું માન્ય નથી. ( तएणं से सागरदत्ते सत्यवाहे कुटुंतरिए सागरस्स एयमढे निसामेइ, निसामित्ता लज्जिए, विलीए, विड्डे, जिनदतम्म गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुकुमालियं दारियं सदावेइ, सदावित्ता अंके निवेसेइ, निवेसित्ता एवं वयासी किण्णं पुत्ता सागरएणं दारएणं
For Private and Personal Use Only