Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारी टी० अ० १६ सुकुमारिकावरितवर्णनम्
- २०३
रिजनाँश्च विपुलेनाशनपानखाथस्वाद्येन पुष्पवस्त्रगन्धमाल्यालङ्कारेण सत्करोति संमानयति सत्कृत्य संमान्य प्रतिविसर्जयति = प्रस्थापयति । ततः खलु सागरको दारकः कुमारिकया सार्धं यत्रैव वासगृहं - शयनगृहं तत्रैवोपागच्छति उवागत्य सुकुमारिकया दारिकया सार्धं 'तलिमंसि' तलिमे देशीयोऽयंशब्दः तल्पे शयनीये 'निवज्जइ ' निषीदति । ततः खलु स सागरदारकः सुकुमारिकाया दारिकाया इममेतमद्रूपमङ्गस्पर्श प्रतिसंवेदयति-तद् यथानामकं तत् प्रतिसंवेदनं दष्टान्तोपन्यासपूर्वक प्रदर्श्यते-असिपत्र वा यावद् अमनोमतरमेव सुकुमारिकाया अङ्गस्पर्श अम्मापरोमित्तगाइ० विउलेणं असणं पाणखाइमं साइमं पुफ्फवत्थ जाव सम्प्रणेत्ता पडिविसज्जति ) अतः वह सागर उसमें अभिलाषा से रहित बन गया । फिर भी वहां विवश होकर वह कुछ समय तक ठहरा रहा | सागरदत्त सार्थवाह ने सागर दारक के मातापिता का तथा उसके मित्र, ज्ञाति स्वजन, संबन्धी परिजनों का विपुल अशन, पान, खाद्य और स्वायरूप चतुर्विध आहार से एवं पुष्प वस्त्र, गन्ध, माला तथा अलंकार से खूब सत्कार किया-सन्मान किया । सत्कार सन्मान करके फिर उसने सबको अपने यहां से बिदा कर दिया । ( तरणं सागरए दारए सूमालियाए सद्धिं जेणेव वासगिहे तेणेव उवागच्छ उवागच्छित्ता सूनालिवाए दारियाए सद्धिं तलिंगंसि निवज्जइ, तएण से सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगकासं पडिसंवेदे से जहानामए असि पत्तेइवा जाव अमणामयरागंचेत्र अंगफासं गरदते सत्यवाहे सागरस्स दारगस्स अम्मापियरो मित्तगाइ० विउलेणं असणं पाणं खाइमं साइमं पुष्कवत्थ जाव सम्माणेता पडिविसज्जति )
એટલા માટે તે સાગર તેમાં અભિલાષાથી રહિત ખની ગયા. છતાંએ તે ત્યાં લાચાર થઈને થાડા વખત સુધી રોકાયેા. સાગરદત્ત સાવાહે સાગર દ્વારકના માતાપિતાને તેમજ તેના મિત્ર, જ્ઞાતિ, સ્વજન, સંબંધી પરિજનાના વિપુલ અશન, પાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચાર જાતના આહારથી અને પુષ્પ વસ્ત્ર, ગંધ, માળા તેમજ અલંકારાથી બહુ સત્કાર અને સન્માન કર્યું". સત્કાર તેમજ સન્માન કરીને તેણે સૌને પેાતાને ત્યાંથી વિદાય કર્યો.
( aणं सागर दार मालियाए सद्धिं जेणेत्र वासगिहे तेणेत्र उवागच्छ उवागच्छिता सूमालियाए दारियार सद्धि तळिगंसि निवज्जइ, तपर्ण से सागरए दार सूमालियाए दारियाए इमं एयारूवं अंगकासं पडिसंवेदे से जहा नामए असिपत्ते वा जाव अनगामयरागं चेव अंगका पञ्चगुग्भमाणे विहरइ तरणं
For Private and Personal Use Only