Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
२००
माताधर्मकथा दुच्चपि इमं एयारूवं अंगफासं पडिसंवेदेइ जाव अकामए अवसव्वसे मुहुत्तमित्तं संचिटुइ, तएणं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्तासयणिज्जाओ उद्वेइ उद्वित्ता वासघरस्स दारं विहाडेइ विहाडित्ता मारामुक्के विव काए जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ॥ सू०९॥
टीका-'तएणं' इत्यादि । ततः खलु सागरदारकः सुकुमारिकाया दारिकाया इममेतद्रूपं वक्ष्यमाणपकार पाणिस्पर्श करस्पर्श पतिसंवेदयति अनुभवति, कीदृशः स करस्पर्शः इति सदृष्टान्तमाह-' से जहानामए' इत्यादि । तद् यथा नामकम् यथा दृष्टान्तम्-दृष्टान्तं प्रदर्शयति-' असिपत्तेइ वा ' इत्यादि । असिपत्रमिति वा असिपत्रं-खगः, यथा खड्गधारायाः स्पर्शः सोढुमशक्यस्तद्वत् सुकुमारिका दारिकायाः करस्पर्शः प्रतिसंवेद्यत इति भावः । 'जाव मुग्मुरे इ वा.' यावत् मुमुरेति वा अत्र यावत् करणादिदं वोध्यम्-'करपत्तेइ वा खुरपत्तेइ वा
'तएणं सागरदारए ' इत्यादि। ___टीकार्थ-(तएणं) इसके बाद-अर्थात् सागरदारकने जब हस्तमिलाप किया तब (सागरदारए) उस सागर को (सूमालियाए दारियाए) सुकुमारिकादारिकाका (पागिपासं) वह हस्तका स्पर्श (इमं एयाख्वं पडिसंवे देइ ) इस प्रकार से लगा ( से जहा नामए असिपत्तेइ या जाव मुम्भुरेइवा, एत्तो अणि?तराए चेव० पाणिफासं पडिसंवेदेइ ) जैसे वह असिपत्र तलवार का स्पर्श हो यावत् अग्नि कणमिश्रित भस्म का स्पर्श हो । यहां यावत् शब्दसे " कर पत्तेइ " वा खुर पत्तेइवा, कलंब चीरिया
'तएणं सांगरदारए' इत्यादि ટીકાર્થ-(i) ત્યારપછી એટલે કે સાગરદાર કે જ્યારે હસ્તમેળાપ કર્યો ત્યારે ( सागरदारए) ते सा॥२२ (सूमालियाए दारियाए) सुकुमार हानी (पाणिः पास ) ते सायन। २५ (इमएया रूवं पडिसंवेदेइ) 0 प्रमाणे साये। 3
( से जहा नामए असि पत्तेइ वा जाव मुम्मुरेइ वा, एत्तो अणिट्ठत्तराए चेव पाणिफासं पडिसंवेदेइ )
જાણે તે અસિપત્ર-તરવારને સ્પર્શ ન હોય, યાવત્ અગ્નિકણ મિશ્રિત ભસ્મને સ્પર્શ ન હોય. અહીં “યાવત’ શબ્દથી
(करपत्तेइ वा खुरपत्तेइ वा, कलंबचीरियापत्तेइ वा सत्ति अग्गेइ वा कोतग्गे
For Private and Personal Use Only