Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ve
ज्ञाताधर्मकथासूत्रे
कल्या कल्यं प्रतिदिवसम् अन्योन्यस्य गृहेषु विपुलमरानादिकमुपस्कारयन्ति । उपस्कार्य परिभुञ्जाना विहरन्ति । ततः खलु तस्या नागश्रियो ब्राह्मण्या अन्यदा= कदाचिदन्यस्मिन् समये ' भोयणवारए 'भोजनवारकः भोजयितुं नियमितो दिवसो भोजनवारकः जातः = समायातश्वाप्यभवत्, ततः खलु सा नागश्रीः विपुलमशनं पान खाद्यं स्वाद्यमुपस्करोति-निष्पादयति, उपस्कृत्य एकं महत् ' सालइयं ' सारचितं - सारेण रसेन चितं युक्तं यद्वा - शारदिकं = शरदृतु भवं ' तित्तालाउअं ' तिक्तालाबुकं = निम्बादिवत् तिक्तरसयुक्ततुम्बीफलं बहुसंभारसंयुक्त=बहुभिः= अनेक विधेः संभारद्रव्यैः शाकादौ स्वादसुगन्धविशेषार्थं हिहुमेथिकाजीरकादीनि व्याघारकद्रव्याणि निक्षिप्यन्ते, तैर्मिश्रितं, 'हावगाढं' स्नेहावगाढं घृतादिलावि तम् (युक्तम्) ' उबक्खडे ' उपस्करोति, उपस्कृत्यैकं विन्दुकं करतले समादाय ( पडिणित्ता कल्ला कल्लि अन्नमन्नस्स गिहेतु विउलं असण ४ उचक्खडावेति ) स्वीकार करके अब वे एक दूसरे के घर पर विपुल मात्रा में निष्पन्न हुए अशनादिरूप चतुविध आहार को खाने पीने लगे। (तएणं तीसे नागसिरीए माहणीए अन्नया भोयणवारए जाए यावि होत्था ) किसी एक दिन नागश्री ब्राह्मणी की भोजन बनाने की बारी आई ( तरणं सा नागसिरी विउलं असणं ४ उचक्खडेंति) सो उस दिन उसने विपुल मात्रा में चारों प्रकार का आहार बनाया ( उबक्खडिता एगं महं सालइयं तित्तालाउअं बहुसंभार संजुत्तं णेहावगाढं उवक्ख डेइ) आहार बनाकर फिर उसने शरदऋतु में उत्पन्न हुई अथवा रस से सरस बनी हुई तिक्तरसतुंबी का शाक बनाया और उसमें स्वाद एवं सुगंधि के निमित्त हींग, मैथी, जीरे आदि का वधार दिया। उसे खूब अधिक घृत में छोका था इसलिये घृत उसके ऊपर तैर रहा था ।
( पडिणित्ता कल्ला कल्लि अन्नमन्नस्स गिहेसु विउलं असण ४ उक्खडावेंति ) સ્વીકારીને તેએ એકબીજાને ઘેર પુષ્કળ પ્રમાણમાં અશનપાન વગેરે ચાર જાતના આહારીને ખાવા-પીવા લાગ્યા.
( तरणं तीसे नागसिरीए माहणीए अन्नया भोगणवारए जाए यानि हत्था ) કોઈ એક દિવસે નાગશ્રી બ્રાહ્મણીને ભેજન તૈયાર કરવાના છ આવ્યે ( तरणं सा नागसिरि विउ असणं ४ उवकडे ति ) तेषु ते हिवसे पुण्डज પ્રમાણમાં ચારે જાતના આહાર મનાવ્યા. (उवक्खडिता एगं महं सालइयं तित्तालाउअं बहुसंभार सजुतं नेहावगाढं उडे
આહાર બનાવીને તેણે શરતૢ ઋતુમાં ઉત્પન્ન થયેલી અથ તે રસા સરસ થયેલી તિક્તરસવાળી તુંત્રીનું શાક બનાવ્યુ અને તેમાં રદ અને સુગધીના માટે હીંગ, મેથી, જીરૂં વગેરેના વઘાર દીધા હતા એટલે તેની
For Private and Personal Use Only