Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१
गरधर्मामृत
टी० अ० १६ धर्मरुच्यनगारचरितवर्णनम् संप्रेक्षते = विचारयति, संप्रेक्ष्य तत् शारदिकं यावद् तिक्कालानुकं गोपयति=कचित् समाच्छाद्य धरति अन्यत् शारदिकं मधुरालावुकमुपस्करोति = रन्धयति शेशबारादिभिः संस्करोति । तेषां ब्राह्मणानां यावत् सुखासनवरगतानां निजनिजासनेसुखोपविष्टानां तद् विपुलमशन पान खाद्यं स्वाद्यं परिवेषयति तेषां भोजनावसरे भोजनपात्रे ददातीत्यर्थः । ततः खलु ते ब्रह्माणाः 'जिमियत्तु त्तरगया' जिमित
उसके स्थानपर (अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खतए) दूसरी शारदिक मधुर तुंबड़ी का शाक हींग, जीरे और मैंथी का वघार लगाकर घृत में तैरता हुआ बनाएँ ( एवं संपेहेइ, संपेहित्ता तं सालइ य जाव गोपेइ अन्नं सालइयं महुरालाउयं उवक्खडेइ तेसिं महणानं पहायाणं जाव सुहासनवरगयाणं तं विपुलं असणं ४ परिवे सेइ ) ऐसा उसने विचार किया विचार करके उस शारदिक कडबी तुंबडी के बहुत संभार एवं घृत युक्त शाक एकान्त में छुपाकर रख दिया और दूसरी शारदिक मधुर तुंबडी का शाक हींग जीरे और मैथी का वघार लगाकर घृत में तैरता हुआ बना लिया। इतने में वे तीनों ब्राह्मण स्नान आदि से निबट कर भोजन शाला में आकर अपने २ आसन पर शांति के साथ बैठ गये । उनके बैठते ही उसने उन्हें अशन आदिरूप चारों प्रकार का आहार थालों में परोसा (तएणं ते माहणा जिमिय भुत्तत्तरागया समाणा आयंता चोक्खा परम सुइ
-
महराला
जाव नेहावगाढं उवक्खडेत्तए) भी शारहिक भीडी तूजडीनु ઘી ઉપર તરી રહ્યું છે એવું શાક હીંગ, જીરૂં અને મેથીમાં વઘારીને બનાઉં, ( एवं संपेहे, संपेत्ता तं सालाइ य जाव गोवेइ, अन्नं सालइयं महुरालाउयं उक्खडे, तेर्सि माहणाणं व्हायाणं जात्र सुहासनवरयाणं तं विपुलं असणं ४ परिवेसेइ )
આ જાતના તેણે વિચાર કર્યો, વિચાર કરીને તે શાકિ કડવી તુંબડીના સરસ ઘીમાં વઘારેલા શાકને એક તરફ છૂપાવીને મૂકી દીધું અને ખીછ શાહિક મીઠી તુંબડી-દૂધી-તું હીંગ, જીરૂં અને મેથીના વઘાર કરીને ઉપર ઘી તરતું શાક બનાવ્યું. એટલામાં તે તે ત્રણે બ્રાહ્મણેા સ્નાન વગેરેથી પરવારીને ભેાજનશાળામાં આવીને પોતપોતાના આસન ઉપર શાંતિથી એસી ગયા. તેમને એસતાં જ તેણે તેને અશન વગેરે રૂપ ચારે જાતના આહાર ચાળીમાં પીરસ્ચા,
For Private and Personal Use Only