Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मृत टीका अ० १६ धर्मरुव्यनगारब रितवर्णनम् રો नृत्य द्वितीयवरमपि प्रथमायां पृथिव्यां पल्योपमस्याऽसंख्येयभागस्थितिकेषु 'नैरयिकेषु नैरयिकतयोत्पन्ना ' इति ।
' तओ उबट्टित्ता ' तत उद्वर्त्य - रत्नप्रभातो निःसृत्य यानि इमानि ' खरंयरविहाणाई' ' खचरविधानानि चर्मपक्ष्यादीनि भवन्ति तेषु, यावत् अथोत्तरं च खलु यानीमानि खरवादरपृथिवी कायिकविधानानि तेषु खरबादरपृथिवीकायिकतयाऽनेकशतसहस्रकृत्वः समुत्पन्ना ।। सू०६ ।।
मूलम् - सा णं तओऽणंतरं उव्वट्टित्ता इहेव जंबूद्दोवे दीवे भारहेवासे चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसि दारियन्ताए पच्चायाया तरणं सा भदा सत्थवाही णवण्हं मासाणं० दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं, तीसे दारियाए निव्वत्तवारसाहियाए अम्मापियरो इमं एयारूवं गोन्नं गुणनिष्पन्नं नामधेज्जं करेंति - जम्हा
अहं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउणं अहं इमी से दारियाए नामधेज्जे सुकुमालिया, तरणं तीसे दारियाए अम्मापियरो नामधेज्जं करेंति सूमालियत्ति, तपणं सासूमालिया दारिया पंचधाई परिग्गहिया तं जहा - खीरधाईए से भी मर कर असंज्ञी जीवों में और फिर वहां से मर कर फिर दुबारा भी प्रथम पृथिवी में १ एक पल्य के असंख्यात वें भाग प्रमाण स्थितिवाले नरकावासों में नैरयिक की पर्याय से उत्पन्न हुई । उस रत्न प्रभा पृथिवी से निकल कर फिर यह जितने ये पक्षिभेद हैं-चर्म पक्षी आदि हैं - उनमें और उनके बाद जो ये खर-बादर - पृथिवीकायादि भेद हैं उनमें खरबादर पृथिवीकाधिकरूपसे लाखों बार उत्पन्न हुई || सू० ६ ॥
અને ફરી ત્યાંથી મરણ પામીને ખીજીવાર પણ પહેલી પૃથ્વિમાં ૧ એક પલ્યના અસંખ્યાતમાં ભાગ પ્રમાણુ સ્થિતિવાળા નરકાવાસામાં નૈરયિકના પર્યાયથી જન્મ પામી. તે રત્નપ્રભા પૃથ્વિથી નીકળીને ક્રૂરી તે જેટલા પક્ષી ભેદો છેથમ પક્ષી વગેરે છેતેએમાં અને ત્યારપછી ખર-ખાદર પૃથ્વિીકાય વગેરે ભેદ છે તેમાં ખર-ખાદર પૃથ્વિકાયિકના રૂપમાં લાખા વાર જન્મ પામી, સૂ. ૬
For Private and Personal Use Only