Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगराधर्मामृतवर्षिणी टीका० अ० १६ सुकुमारिकाचरितवर्णनम् १८५५ - उपद्रववर्जिते स्थाने यावत् सुखं सुखेन परिवर्धते स्म । ततः खलु सा कुमारिका दारिका उन्मुक्तबालभावा-व्यतीतबाल्यावस्था, यौवनमनुमाप्ता यावद् रूपेण आकृत्या च, यौवनेन तारुण्यवयसा च, लावण्येन-यौवनवयोजनितकान्तिविशेषेण च, उत्कृष्टा -विशेषशोभासम्पन्ना, उत्कृष्टशरीरा-सर्वाङ्गसुन्दरी जाता चाप्यभवत् ॥ सू०७॥ ___मूलम्-तत्थ णं चंपाए नयरीए जिणदत्ते नाम सत्थवाहे
अड्डे तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्टा जावे माणुस्सए कामभोए पच्चणुब्भवमाणा विहरइ, तस्स णं जिणदत्तस्स पुत्ते भदाए भारियाए अत्तए सागरए नाम दारए सुकुमाले जाव सुरूवे, तएणं से जिणदत्ते सत्थवाहे अन्नया कयाई साओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता सागरदत्तस्स गिहस्स अदूरसामंतेणं वीईवयइ इमं च णं सूमालिया दारिया पहाया चेडियासंघपरिवुडा उपि आगासतलगंसि कणगतेंदूसएणं कलमाणी२ विहरइ, तएणं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासइ पासित्ता सूमालियाए दारियाए रूवे य३ जायविम्हए कोडुबियपुरिसे सदावेइ सदावित्ता एवं वयासी-एस गं देवाणुप्पिया ! कस्स दारिया किं वा णामधेनं यौवनने इसके शरीर पर अपना अधिकार स्थापित करना प्रारंभ कर दिया-उस समय यह रूप आकृति-से यौवन-तारुण्य वय से, और यौवन वय जनित कान्ति विशेषसे विशिष्ट शोभा संपन्न हो गई और समस्त इस के शारीरिक अवयव सुंदर हो गये अर्थात् उस समय यह सर्वाङ्ग सुन्दरी बन गई। सू०७।
થવા લાગી. ધીમે ધીમે જ્યારે તે બચપણ વટાવીને યુવાવસ્થા સંપન્ન થવા માંડી ત્યારે તેના શરીર ઉપર યૌવનના ચિહ્નો દેખાવાલાગ્યાં. તે સમયે તે રૂપઆકૃતિ-થી, યૌવન-તારૂણ્ય-થી અને યૌવનાવસ્થા જનિત સવિશેષ કાંતિથી વિશિષ્ટ શોભા સંપન્ન થઈ ગઈ અને તેના શરીરનાં બધાં અંગે સુંદર થઈ ગયાં, એટલે કે તે વખતે તે સર્વાગ સુંદરી બની ગઈ. | સૂત્ર ૭
का २४
For Private and Personal Use Only