Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
शाताधर्मकथासूत्रे
"
नगारो यथापर्याप्तमितिकृत्वा = क्षुधानिवृत्तये पूर्णमिति मला यावत् कालम् अवणकं खेमाणे ' अनवकाङ्क्षमाणः विहरति स खलु धर्मरुचिरनगारो बहूनि वर्षाणि श्रमण्यपर्यायं पालयित्वा आलोचित प्रतिक्रान्तः समाधियाप्तः कालमासे कालं कृत्वा ऊर्ध्वे ' सोहम्म जात्र सम्बद्धसिद्धे ' सौधर्मादयो द्वादशदेवलोकाः, तत उर्ध्वं नवग्रैवेयकानि तदुपरि यावत् सर्वार्थसिद्धे महाविमाने देवत्वेनोपपन्नः = देवभवं प्राप्तवान् । तत्र= तस्मिन् सर्वार्थसिद्धरिमाने, खलु ' अजहण्गमणुक्को सेणं' अजधन्यानुत्कुष्टेन= जघन्योत्कृष्टवर्जितेन तत्र हि सर्वेषां देवानां स्थितिः समानैव भवति न तु न्यूनाधिककालाविवमेतिभावः । त्रयत्रिंशत् सागरोपमानि स्थितिः प्रज्ञप्ता, तत्र धर्मरुवेरपि देवस्य त्रयस्त्रिंशत् सागरोपमानि स्थितिः प्रज्ञप्ता, स खलु धर्मरुचिदेवस्तस्माद् देवलोकाद= सर्वार्थसिद्धयमानाद् यावद् च्युतः सन् यावद् महाविदेहे वर्षे सिज्झिहि ' सेत्स्वति, सिद्धिं प्राप्स्यति । तत् = तस्माद् विगस्तु खलु हे पहुंचे । यावत् उसने शारदिक तिक्त कडवे तुंबे की शाम उनके पात्र में बोहराया धर्नरुचि अनगार ने उसको बुवानिवृत्ति के लिये पर्याप्ति मान कर लिया। उन धर्महचि अनगारने अनेक वर्षों तक श्रमण्य पर्याय का पालन किया और पालन करके आलोचित प्रतिक्रान्त होकर वे समाधि में लीन हो गये । काल अवसर काल करके अब वे सौधर्त आदि १२ देवलोको से कार नवत्रैवैय को से भी आगे जो सर्वार्थसिद्धि नाम का विमान है कि जिसमें ३३ सागर की स्थिति हैं और यह स्थिति जहां सब देव की समान हैं उसमें ३३ सागर की स्थितिवाले देव हुए हैं । " अजहण्णमणुको सेणं " जधन्य और उत्कृट तेत्रीस सागरोपन की स्थिति है । ( से णं धम्मरुई देवे ताओ देवलगाओ जाब महाविदेहे - वासे सिज्झिहिद्द, तं धिरत्यु
Acharya Shri Kailassagarsuri Gyanmandir
કડવી તુંબડીનું શાક તેમના પાત્રમાં વહેરાવ્યું. ધ રુચિ અનગારે તેને ક્ષુધા નિવૃત્તિ માટે પર્યાપ્ત જાણીને તેને સ્વીકારી લીધુ તે ધરુચિ અનગારે ઘણાં વર્ષો સુધી શ્રામણ્ય પર્યાયનું પાલન કર્યુ છે અને પાલન કરીને આલેચિત પ્રતિક્રાંત થઇને તેએ સમાધિમાં લીત થઇ ગયા છે. કાળ સમયે કાળ કરીને હવે તેએ સૌધમ વગેરે ખાર દેવલાકાથી ઉપર નવ ત્રૈવેયકાથી પણ આગળ જે સર્વાસિદ્ધિ નામે વિમાન છે કે જેમાં ૩૩ સાગરની સ્થિતિ છે અને આ સ્થિતિ જ્યાં બધા દેવાની સરખી છે, તે તેમાં ૩૩ સાગરની સ્થિતિવાળા દેવ થયા છે. જધન્ય અને विष्ट 33 सागरोपमनी स्थिति छे.
6:
अजमणुको
( सेणं धमरूई देवे ताओ देवलगाओ जान महाविदेहे-यासे तिज्झिदि
For Private and Personal Use Only
"3