Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भमगारधामृतषिणीटी०४० १६ घमरुच्यनगारचरितवर्णनम् १७७ विद्धा दाहच्युत्क्रान्स्या द्वितीयवारमपि अधः सप्तम्यां पृथिव्यामुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमस्थितिकेषु नैरयिकेषूपपद्यते, सा खलु ' तओहितो' तस्याः सप्तम्या: पृथिव्याः, यावद् उद्वर्त्य तच्चंपि' तृतीयवारमपि मत्स्येषु उत्पन्ना । तत्रापि च खलु शस्त्रविद्धा 'जाव कालं किच्चा' यावत् दाहव्युत्क्रान्त्या कालमासे कालं कृत्वा द्वितीयवारमपि षष्ठयां पृथिव्यामुत्कृष्टतो द्वाविंशतिसागरोपमस्थितिकेषु नरकेप्रत्पन्ना, सा खलु ततः षष्ठयाः पृथिव्या अनन्तरं ' उवट्टित्ता' उद्वर्त्य = निस्सृत्य उरःपरिसर्पकृत्पन्नाः, तत्र शस्त्रवध्या दाहव्युत्क्रान्त्यामुत्कृष्टतः सप्तदशसागरोपमस्थितिकेषत्पन्ना । एवं यथा गोशरलकस्तथा ज्ञातव्यम्-गोशालकवदस्याज्जई ) तिर्यश्चगति में मच्छ की पर्याय से उत्पन्न हो गई । वहां वह मत्स्य के भव में शस्त्र से विद् होकर दाह की उत्पत्ति से काल अवसर काल कर मरी सो नीचे सप्तम नरक में ३३ तेतीस सागर की उत्कृष्ट स्थितियाले नरकावास में नैरयिक की पर्याय से उत्पन्न हुई। वहां से निकलकर फिर वह मत्स्य की पर्याय से उत्पन्न हुई। (तस्थ वि यण सत्थविज्झादाहवक्कंतीए दोच्चंपि अहे सत्तमीए पु०) वहां वह शस्त्र से पुनः विद्ध होकर दाहकी व्युत्क्रान्ति से मरी और मरकर द्वितीयवार भी सप्तम नरक में ( उक्कोसं तेतीससोगरोवमटिइएसु नेरइए उवर. ज्जइ ) उत्कृष्ट-तेंतीस सागर की स्थिति लेकर नैरयिक की पर्याय में उत्पन्न हुई । ( सा गं तो हिं तो जाव उववद्वित्ता तच्चपि मच्छेसु उववना, तत्थ वि य णं सत्थवज्झा जाव कालं किच्चा दोच्चपि छट्ठीए पुढवीए उक्कोसे णं तओऽणंतरं उवद्वित्ता मच्छेसु उरएसु एवं जहा गोसाले
તિર્યંચ ગતિમાં મર છથી પર્યાયની જન્મ પામી. ત્યાં તે મત્સ્યના ભવમાં શસ્ત્ર વડે વીંધાઈને દાહથી પીડાઈને કાળ અવસરે કાળ કરીને મરણ પામી અને નીચે સાતમાં નરકમાં ૩૩ સાગરની ઉત્કૃષ્ટ સ્થિતિવાળા નરકાવાસમાં નરયિકની પર્યાયથી જન્મ પામી. ત્યાંથી નીકળીને ફરી તે મત્સ્યના પર્યાયથી જન્મ પામી. (तत्थ वि य णं सत्थविज्झा दाहयक्तीए दोचंपि अहे सत्तमीए पु०) ત્યાં તે ફરી શસ્ત્ર વડે વિદ્ધ થઈને દાહથી પીડાઈને મરી અને મારીને wile and yy स.तमा न२४मा ( उक्कोसं तेतीससागरोवमट्टिइएसु नेरइए उववज्जइ) 8 33 सनी स्थिति बन नैयिनी पायमi rम पाभी. ( सा णं तओहिं तो जाव उव्वद्वित्ता तचंपि मच्छेसु उववन्ना, तत्थ वि य गं सत्थवज्झा जाव कालं किच्चा दोच्चंपि छट्ठीए पुढवीए उक्कोसेणं तओऽणंतरं
For Private and Personal Use Only