Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकाणचे स्थानं वा निवासार्थं निलयं वा-अल्पकालविश्रामार्थस्थानम् , अलभमाना २=अमानुवती २, 'दंडीखंड निवसगा' दण्डिखण्ड निवसना-दण्डि-कृतसन्धानं जीर्णवस्त्र, तस्य खण्डं, तदेव निवसन-परिधानं यस्याः सा तथा, 'खंडमल्लयखंडघडगहस्थगया' खण्डमल्लक-खण्डघटकहस्तगता=रवण्डमल्लः-भिक्षर्थ शरावखण्डं खण्डघटकश्च पानार्थ घटखण्डं, तद् द्वयं हस्तगतं यस्याः सा तथा, 'फुट्टहडाहड़सीसा' स्फुटितहड़ाहड़शीर्षा-स्फुटितं स्फुटितकेशं 'हड़ाहड़ा ' अत्यर्थ शीर्ष शिरो यस्याः सा तथा, विकीर्ण केशवतीत्यर्थ 'मच्छियाचडगरेणं अन्निज्जमाणमग्गा' मक्षिका चटकरेण अन्वीयमानमार्गा मक्षिकासमूहेन अनुगम्यमानमार्गा शरीरवस्त्रादीनां मलिनत्वान् मक्षिकास्तत्पृष्ठतो धावन्तीत्यर्थः गेहं गेहेणं देहं बलियाए' गृहं गृहेण देहबलिकया प्रतिगृहं देहनिर्वाहहेतोः उदरपूर्त्यर्थमेवेत्यर्थः-वृत्ति ' कप्पेमाणी' कल्प्यमाना-कुर्वाणा सती विहरति । ततस्तदनन्तरं खलु तस्या नागश्रिया ब्राह्मण्या स्तस्मिन् भवे एव षोडश रोगातङ्काः प्रादुर्भूताः, तद्यथा-(१) श्वासः, (२) कासः, (३) ज्वरः, 'जावकुढे ' यावत्-कुष्ठम् , (४) दाहः, (५) कुक्षिशूलम् , (६) का सामना करती हुई वह कहीं पर भी बैठने के लिये स्थान को, और ठहरनेके लिये-विश्राम करने के लिये-जगह भी को नहीं प्राप्त करती फटे हुए जीर्ण वस्त्र के टुकड़े को पहिरे हुए भिक्षा के लिये मिट्टी के खप्पर को और पानी के लिये फूटे घडे के टुकडे को हाथ में लिये हुए इधर उधर एक घर से दूसरे घर पर उदर पूर्ति के लिये फिरने लगी। इसके शिर के बाल ईधर उधर विखरे हुए रहते थे। शरीर और वस्त्रादिकों के मैले कुचैले होने के कारण मक्षिकाओं का समूह इसके पीछे पीछे २ भागता रहता था। (तएणं तीसे नागसिरीए माहणीए तम्भवंसि चेव सोलसरोयोयंका पाउब्भूया- तं जहा सासे कासे जोणिसूले, जाव આવી પરિસ્થિતિનો મુકાબલો કરતી કોઈ પણ સ્થાને બેસવાની કે રોકાવાની કે વિશ્રામ કરવાની જગ્યા તે મેળવી શકી નહિ, અને છેવટે ફાટેલા જૂના થના કકડાને વીંટાળીને ભિક્ષાના માટે માટીનું અપર અને પાણીના માટે ફટી માટલીના કકડાને હાથમાં લઈને પેટ ભરવા માટે આમતેમ એક ઘેરથી બીજે ઘેર ભમવા લાગી, તેના માથાના વાળો આમ તેમ અસ્ત વ્યસ્ત રહેતા હતા, શરીર અને વસ્ત્રો વગેરે મેલા હોવાને લીધે માખીઓના ટોળેટોળાં તેની પાછળ પાછળ ભમતાં રહેતાં હતાં.
(तएणं तीसे नागसिरीए माहणीए तम्भवंसि चेव सोलसरोयायंका पाउ. गया- जहा सासे कासे जोणिसूले, जाव कोडे तरणं सा नागसिरी मारिणी,
For Private and Personal Use Only