Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ पञ्चदशमध्ययनं प्रारभ्यते ॥
गतं चतुर्दशमध्ययनं सम्प्रति पञ्चदशमारभ्यते, पूर्वाध्ययनेऽपमानाद् विषयत्यागः प्रदर्शितः, अत्र तु स जिनोपदेशाद् भवतीति प्रतिपादयिष्यतेऽतस्तस्य सद्भावेऽर्थमाप्तिः, असद्भावेत्वर्थमाप्तिर्भवतीत्येवं पूर्वेण सम्बन्धः तत्रेदमादिसूत्रम् -' जइणं भंते ' इत्यादि ।
मूलम् - जइणं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं चोदसमस्स नायज्झणस्स अयमट्ठे पण्णत्ते पन्नारसमस्स णं भंते णायज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्ते के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, पुन्नभद्दे चेइए जियसत्तू राया । तत्थ णं चंपाए नयरीए धपणे णामं सत्थवाहे होत्था अड्ढे जाव अपरिभूए । तीसे णं चंपाए नयरीए उत्तरपुरत्थिमे दिसीभाए अहिच्छत्ता नामं नयरी होत्था,
-: नन्दिफल नामका पन्द्रहवां अध्यायन प्रारं :चौदहवाँ अध्ययन समाप्त हो चुका - अब पन्द्रहवां अध्ययन प्रारंभ होता है। पूर्व अध्ययन में तेतलि प्रधान के आख्यान द्वारा अपमान से भी विषयों का त्याग कर दिया जाता है यह बात समझाई गई है । इस अध्ययन में यह विषय त्याग जिनके उपदेश से होता है यह कहा जावेगा । इस लिये उसके सद्भाव में अर्थ प्राप्ति और असद्भाव में अनर्थ प्राप्ति होती है इस तरह से पूर्व अध्ययन के साथ इसका संबन्ध बन जाता है: - जइणं भंते! समणेणं इत्यादि ॥
નદિફળ નામે પંદરમું અધ્યયન પ્રારંભ
ચૌદમુ' અધ્યયન પુરૂ થયુ' છે. હવે પદરમું અધ્યયન શરૂ થાય છે. પહેલાંના અધ્યયનમાં તેતલિપ્રધાનના આખ્યાન વડે એ વાત સમજાવવામાં આવી છે કે અપમાનથી પશુ વિષયાને ત્યાગ કરવામાં આવે છે. આ અધ્યયનમાં આ વિષય ત્યાગ જેમના ઉપદેશથી થાય છે તે વિષે કહેવામાં આવશે. એટલા માટે તેના સદ્ભાવમાં અર્થ પ્રાપ્તે અને અસદ્ભાવમાં અન પ્રાપ્તિ હોય છે, આ રીતે પૂર્વ અધ્યયનની સાથે આના સબંધ સમજી શકાય છે.
टीडार्थ' - 'जइणं भंते ! समणेणं' इत्यादि ।
For Private and Personal Use Only