Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासूत्रे
तस्मिन् काले तस्मिन् समये स्थविरागमनम् । धन्यः सार्थवाहो धर्म श्रुत्वा प्रतिबुद्धः सन् ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वा प्रव्रजितः, सामायिकादीनि एकादशाङ्गान्यधीते । बहूनि वर्षाणि श्रामण्यपर्याय पालयति, पालयित्वा मासिक्या संले'खनया ऽऽत्मानं जुष्ट्वा षष्टिं भक्तानि अनशनेन छत्वा कालमासे कालं कृत्वा - " चंपानगरी में आकर वह अपने मित्र, ज्ञाति, स्वजन, संबन्धी परिजनों से मिला और विपुल मनुष्य भव संबन्धी काम भोगों को भोगने लगा ( तेणं कालेणं तेणं समएणं थेरागमणं, घण्णे सत्थवाहे धम्मं सोच्चा जे पुन्तं कुटुंबे ठवेत्ता पव्वइए, सामाइयमाइयाई एक्कारस अंगाई बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अनतरेसु देवलोएस देवताए उववन्ने महाविदेहे वासे सिज्झिहिइ जाव अंतं कहि । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्ते पश्नरसमस्स नायज्झयणस्स अंयमठ्ठे पण्णत्ते तिमि ) उसी काल और उसी समय में वहां पर स्थविरों का आगमन हुआ । धन्यसार्थवाह ने उनसे धर्म का व्याख्यान सुना सुनकर वह प्रतिबुद्ध हो गया और प्रतिबुद्ध हो करके फिर वह कुटुंब में अपने ज्येष्ठ पुत्र को रखकर दीक्षित होकर उसने सामायिक आदि ग्यारह अंगोंका अध्ययन किया । अनेक वर्षो तक श्रामण्य पर्याय का पालन कर १ मास की संलेखना से ६० भक्तों का अनशन द्वारा छेदन करके काल अवसर काल करके देव
ચંપા નગરીમાં આવીને તે પોતાના મિત્ર, જ્ઞાતિ, જન, સંબંધી પરિજનાને મળ્યા અને વિપુલ મનુષ્ય ભવના કામભોગે ભાગવવા લાગ્યા.
( तेण कालेणं तेणं समपर्ण थेरागमणं घण्णे सत्यवाहे धम्मं सोचा जे पुत्त कुटुंबे ठवेत्ता पत्रइए, सामाइयमाइयाई एक्कारसगाई बहूणि वासाणि सामण्णपरियागं पाउण, पाउणित्ता मासियाए संलेहणाए अन्नतरेसु देवलोएसु देवता ववन्ने महाविदेहे वासे सिज्झिहिर, जाव अंतं करेहिइ । एवं खल जंबू ! समणे भगवया महावीरेणं जाव संपत्तेणं पन्नरसमस्स अयमठ्ठे पण्णत्ते त्ति बेमि ) તે કાળે અને તે સમયે તે નગરીમાં સ્થવિર। પધાર્યા. ધન્યસા વાહે તેના સુખથી ધર્મનું વ્યાખ્યાન સાંભળ્યુ...અને સાંભળીને તેને પ્રતિબંધ થયા. પ્રતિબુદ્ધ થઇને તેણે પોતાના કુટુંબના વડા તરીકે પોતાના મેાટા પુત્રનીનીમણુક કરીને દીક્ષા મહેણુ કરી દીક્ષા ગ્રહણ કર્યાં બાદ તેણે સામાયિક વગેરે અગિયાર અગાનું અગ્રંથન કર્યું' અને ઘણાં વર્ષો સુધી શ્રામણ્ય પર્યાયનું પાલન કરીને એક માસની લેખનાથી ૬૦ ભક્તોનું અનશન વડે છેદન કરીને કાળના વખતે
For Private and Personal Use Only