Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ षोडशाध्ययनं प्रारभ्यते ॥
उक्त पञ्चदशाध्ययनम्, तत्र विषयसङ्गोऽनर्थस्य कारणमित्युपदिष्टम् इह पोड़शाध्ययने तु तद्विषयनिदानमनर्थस्य मूलं भवतीत्युच्यते, इत्येवं सम्बन्धेन प्रसङ्गतः प्राप्तस्यास्याध्ययनस्य प्रथमं सूत्रमाह - ' जइणं भंते!' इत्यादि ।
मूलम् - जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयमट्टे पण्णत्ते सोलसमस्त णं भंते णायज्झयणस्स णं समणेण भगवया महावीरेण जाव संपत्तेणं के अद्रे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, तीसेणं चंपा नयरीए बहिया उत्तरपुरत्थिमे दिसिभाए सुभूमिभागे उज्जाणे होत्था, तत्थ णं चंपा नयरीए तओ माहणा भायरो परिवसंति, तं जहा- सोमे सोमदत्ते सोमभूई, अड्डा जाव अपरिभूया रिउव्वेय जाव सुपरिनिडिया, तेसि णं माहणाणं तओ भारियाओ होत्या, तं जहा - नागसिरी भूयसिरी जक्खसिरी
सोलहवां अध्यन प्रारंभ
पन्द्रहवां अध्यन समाप्त हो चुका अब सोलहवां अध्यन प्रारंभ होता है । पंद्रहवें अध्यन में विषयसंघ अनर्थ का कारण कहा गया है- अब सोलहवें अध्यन में विषय निदान अनर्थ का कारण होता है यह स्पष्ट किया जायगा । इस संबन्ध से आया हुआ इस अध्ययन का यह प्रथम सूत्र है ' जहणं भते । ' इत्यादि ।
સાળનું અધ્યયન પ્રારંભ
પંદરમું અધ્યયન પુરૂં થાય છે. હવે સેાળખું અધ્યયન પ્રારંભ થાય છે. પદરમાં અધ્યયનમાં વિષયસંગને અનનું કારણુ ખતાવવામાં આવ્યું છે. હવે સેાળમા અધ્યયનમાં વિષય-નિદાન અનનું કારણ હાય છે, આ વાત સ્પષ્ટ કરવામાં આવશે. આ વિષયને લગતું આ અધ્યયનનું પહેલું સૂત્ર આ છે: जणं भंते इत्यादि
For Private and Personal Use Only