Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टोका अ० १५ नंदीफलस्वरूपनिरूपणम् अन्यतरेषु देवलोकेषु ' देवत्ताए ' देवतया देवत्वेन उपपन्नः । महाविदेहे वर्षे सेत्स्यति यावत्-सर्वदुःखानामन्तं करिष्यति । एवं खलु हे जम्बूः ! श्रमणेन भगवता महावीरेण यावत्-सिद्धिगतिनामधेय स्थान सम्माप्तेन पञ्चदशस्य ज्ञाताध्ययनस्य अयमयः-पूर्वोक्तो मात्रः पज्ञप्तः 'त्तिवेमि' इति ब्रवीमि व्याख्या पूर्ववत् ।०४।
इति श्री विश्वविख्यात - जगद्वल्लभ-प्रसिद्धबाचकपश्चदशभाषाकलितललितकलापालापक -प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक
श्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य ' पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि जैनाचार्य जैनधर्मदिवाकरपूज्यश्री घासीलालप्रतिविरचितायां श्री ज्ञाताधर्मकथाङ्गसूत्रस्यानगारधर्माम
तवर्षिण्याख्यायां व्याख्यायां पञ्चदशमध्ययनं समाप्तं ॥१५॥ लोक में देव की पर्याय से उत्पन्न हो गया। महाविदेह क्षेत्र से यह सिद्ध अवस्था कोप्राप्त करेगा-यावत् समस्त दुःखों का अन्त करने वाला होगा इस प्रकार हे जंबू ! श्रमण भगवान महावीर ने कि जो सिद्धगति नाम के स्थान को पास कर चुके हैं इस पंद्रहवे ज्ञाताध्ययन का यह पूर्वोक्त भाव प्रजप्त किया है। ऐसा मैंने उनके मुख से सुना है सो यह पैसा तुमसे कहा है ।। सू० ४॥ । श्री जैनाचार्य जैनधर्म दिवाकर श्री घासीलालजी महाराजकृत " ज्ञाता___ धर्मकथाङ्गसूत्र"की अनगारधर्मामृतवर्षिणी व्याख्याका पंद्रहवा
अध्ययन समाप्त ॥१५॥ કાળ કરીને દેવકમાં દેવના પર્યાયથી જન્મ પામે. મહાવિદેહ ક્ષેત્રથી તે સિદ્ધ અવસ્થા પ્રાપ્ત કરશે યાવતુ બધા દુઃખેને તે અન્ત કરનાર થશે. આ રીતે હે જંબૂ ! શ્રમણ ભગવાન મહાવીરે કે જેઓએ સિદ્ધિગતિ નામના
સ્થાન મેળવી લીધું છે-આ પંદરમા જ્ઞાતાધ્યયનને આ પૂર્વોક્ત ભાવ નિરૂ પિત કર્યો છે, મેં જે પ્રમાણે તેઓશ્રીના મુખથી સાંભળ્યું છે તે પ્રમાણે જ तभारी मा २१ यु छ. ॥ सूत्र ४ ॥
જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજ કૃત જ્ઞાતાધ્યયન સૂત્રની અનગારધર્મામૃતવષિણી વ્યાખ્યાનું પંદરમું અધ્યયન સમાપ્ત .૧૫
For Private and Personal Use Only