Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टोका अ० १६ धर्मरुध्यनगारसरितवर्णनम १३५ . श्रीसुधर्मास्वामी कथयति-' एवं खलु जंबू' इत्यादि ! एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत् , तस्याः खलु चम्पाया नगर्या बहिरुत्तरपौरस्त्ये दिग्भागे सुभूमिभागनामक मुद्यानमासीत् , तत्र खलु चम्पायां नगर्यां त्रयो ब्राह्मणा भ्रातरः परिवसन्ति, तद् यथा (१) सोमः, (२) सोमदत्तः, (३) सोमभूतिः, ते कि भूताः-आढयां धनवन्तः यावद्-अपरिभूताः, तथा-'रिउव्वेय जार' ऋग्वेद-यजुर्वेदसामवेदावेदेषु साङ्गोगङ्गेषु सुपरि. निष्टिताः । तेषां खलु ब्राह्मणानां तिस्रोभार्या आसन , तद् राधा-(१) नागश्रीः, सोलहवें ज्ञाताध्यन का ह भदंत ? उन्हीं श्रमण भगवान महावीरने कि जो सिद्धि गति नामक स्थान को प्राप्त हो चुके हैं क्या भाव अर्थ प्रति. पादित किया है ? इस प्रकार के जंबू स्वामी के प्रश्न का उत्तर देते हुए सुधर्मास्वामी उनसे कहते हैं कि जंबू ! (तेणं कालेणं तेगं समएणं चंपा नामं नयरी होत्या, तीसेणं चपाए बहिया उत्तरपुरथिमे दिसिभाए सु. भूमिभागे उज्जाणे, होत्था, तत्य णं चंपाए नयरीए तओ माहणा भाय रा परिवसंति ) उस काल और उस समय में चंपा नोमकी नगरी थी। उस चंपा के बाहिर ईशान कोण में सुभूमि भाग नाम का उद्यान था। उसी चंपा नगरी में तीन ब्राह्मण भाइ रहते थे (तं जहा) उनके नाम ये हैं-(सोमे सोमदत्ते सोमभूई ) सोम, सोमदत्त, और सोमभूति (अड़ा जाव अपरिभृया) ये सब धन धान्यादि संपन्न एवं जन मान्य (रिउब्वेय, जाव सुपरिनिट्टिया ) ये सबके सब ऋग्वेद आदि चारो वेदों મહાવીરે-કે જેઓ સિદ્ધિગતિ મેળવી ચૂકયા છે–ળમા જ્ઞાતાદ ચનને શો અર્થ નિરૂપિત કર્યો છે? આ રીતે જંબૂ સ્વામીના પ્રશ્નને સાંભળીને સુધમાં સ્વામી તેમને ઉત્તર આપતાં કહે છે કે હે જબૂ!
( ते णं कालेणं तेणं समएणं चंपा नामं नयरी होत्या, तीसेणं चंपाए बहिया उत्तरपुरत्थिमे दिसिभाए सभूमिभागे उज्जाणे, होत्था तत्थ णं नयरीए तओ माहणा भायरा परिवसंति )
તે કાળે અને તે સમયે ચંપા નામે નગરી હતી તે ચંપા નગરીની બહાર ઇશાન કોણમાં સુભૂમિભાગ નામે ઉદ્યાન હતું તે ચંપા નગરીમાં ત્રણ माझए मायो २उता . ( तंजहा ) तमना नाम मा प्रमाणे छे-(सोमे सोमदत्ते सोभूमई ) सेम, सेमिहत्त, मने सोमभूति. (अड्ढा जाव अपरिभूया ) तेमात्र धनधान्य वगेरेथा सपन्न तम नमान्य ता. (रिउठवेय, जाव सुपरिनिट्टिया ) ते त्रये वह गेरे यारे वेदाना सा। ज्ञाता ता. (तेसि गं माझ्णा * तभी भारिपामी होत्यात महा-नागसिरी, भूपसिरी
For Private and Personal Use Only