Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासूत्र तलपरिगृहीतं शिरावर्त दशनखं मस्तके ऽञ्जलिं कृत्वा राजानं जयविजयशब्देन वर्द्धयति, वर्द्धयित्या तन्महार्थ महार्य महाहं प्राभृतम् उपनगति-गज्ञः समीपे स्थापयति । ततः खलु स कनककेतू राजा हृष्टतुष्टहृदयो हर्षवशविसर्पहृदयो धन्यस्य सार्थवाहस्य तन्महार्थं ३ यावत् प्राभृतं 'पडिच्छइ ' प्रतीच्छति-स्वीकरोति, प्रतीष्य धन्य सार्थवाहं सत्कार यति सम्मानगति, सत्कृत्य सम्मान्य तम्मै ' उस्मुकं' उच्छु-शुल्काभावपत्र केनापि राजपुरुषेणारमात्करो न ग्राह्यः' इत्येतदरूपमा भापत्र वितरति-ददाति वित्तीय तं प्रतिविसर्जयति ।
छइ, उवागच्छित्ता करयल जाव वद्धावेइ, बद्धावित्ता तं महत्थं ३ पाडं उवणेइ ) इस के बाद उस धन्य मार्थवाह ने महार्थ साधक, महामूल्य एवं महा पुरूषों के योग्य-प्रामृत-भेंट को साथ में लिया, और लेकर अनेक पुरुषों के साथ २ अहिच्छन्ना नगरी में वीच से होता हुआ प्रविष्ट हुआ। नगरी में प्रविष्ट होकर यह जहां कनक केतु राजा थे वहां गया वहां जाकर उमने राजा को दोनों हाथ जोड कर नमस्कार किया, और जय विजय शब्दों को उच्चारण करते हुए उन्हें बधाई दी। बधाई देकर उसने फिर राजा के ममक्ष अपनी भेट रखदी। (तए से कणगकेऊ राया हट्ट तुट्ट० घण्णस्स सत्यवाहस्म तं महत्थं ३ जाव पडिच्छह पडिच्छित्ता धण्णं सत्यवाहं मक्कारेइ मम्माणेइ, सकारिता सम्माणित्ता उस्लुक्कं विधरह २ पडिविसज्जेइ) कनककेतु राजाने हर्षित एवं संतुष्ट होकर धन्यसार्थवाह की उस महार्थ साधक महामूल्य राज योग्य भेंट जेणेव कणगकेउ राया तणेव उवागच्छइ, उवागच्छित्ता करयल जाव वद्धावेइ, बद्धावित्ता तं महत्थं ३ पाहुडं उवणेइ)
ત્યારપછી તે ધસાર્થવાહે મહાર્થ સાધક બહુ કિંમતી અને મહા પુરૂપિને યોગ્ય ભેટ સાથે લઇને ઘણા માણસોની સાથે અહિચ્છત્રા નગરીની વચ્ચેના ભાગે (રાજમા) થઈને નગરીમાં પ્રવિણ થયો. નગરીમાં પ્રવેશીને તે જ્યાં કનકકેતુ રજા હતા ત્યાં ગયે. ત્યાં જઈને તેણે રાજાને બંને હાથ જેડીને નમસ્કાર કર્યા અને જય વિજય શબ્દો ઉચ્ચારણ કરતાં તેમને વધાઈ આપી. વધાઈ આપ્યા પછી તેણે રાજાની સામે પિતાની ભેટ મૂકી દીધી.
(तएणं से कणगकेऊ राया हट्ठ तु४० घण्णास सत्थवाहास तं महत्थं ३ जाव पडिन्छइ पडिच्छित्ता धणं सत्यवाह समारेइ सम्माणेइ, सकारिता सम्माणित्ता उस्सुकं वियर३ २ पडिविसज्जेइ )
કનકકેતુ રાજાએ હર્ષિત તેમજ સંતુષ્ટ થઈને મહાઈ સાધક મહામૂલ્યવાળી અને રાજાઓને માટે ગ્ય ભેટ સ્વીકારી લીધી. સ્વીકાર કર્યા બાદ
For Private and Personal Use Only